________________
सररररररररररररररा246रररररररररररररररर त्रैलोक्यस्वामी भवितुमर्हः, तीर्थस्य नायकः, एतादक पुत्रः इष्टोऽस्माकं इच्छाविषयोऽस्ति । यत इह भूतले सतां सज्जनानां स्वप्नवृन्दं कचिक्वाप्यफलं निष्फलं न जायते । वै-इति निश्चये ॥ ५७ - ६१ ॥
वाणीमित्यादि-इत्थमुक्तप्रकारेणामोघा सत्यार्थरूपा च सा मङ्गलमयी पापापेता चेति तामेवं मिष्टां श्रवणप्रियामपि टणी स्वामिनो निजनायकस्य महीपतेस्तस्य मतिमतेविशिष्टबुद्धिशालिन:श्रीमुखानि:सृतामाकर्ण्य श्रुत्वा सा वामोरामे र नोहरे-उरू जङ घे यस्याः सा उत्सङ्गे अङ्के प्राप्तः सुतो यया सेव, कण्टकैः रोमाञ्चैर्युक्ता तनुर्यस्या सा
श्रूणां प्रमोदजलानां संवाहिनी नदी जाता बभूव । यद्यस्मात्कारणात् सुतमात्र एव साधारणोऽपि पुत्रः सुतः सुखदो भवति स एव तीर्थेश्वरः सर्वजनसम्मान्यः स्याच्चेतदा किं पुनर्वाच्यमिति ॥ ६२ ॥ __ तदिहेत्यादि - तत्तस्मात्कारणात् सुराश्च सुरेशाश्च कीदृशास्ते सन् समीचीनो धर्मस्य कर्तव्यनिवर्हणरूपो लेशो मनसि संस्कारो येषां ते । इह कुण्डननाम्नि नगरे प्राप्य समागम्य सदुदयेन शुभकर्मणा कलितं समनुभावितमङ्गं शरीरं यस्यास्तां तत एव वराङ्गी सुन्दरावयवाम् वरस्य देवोपनीतस्य पटहस्य रणः शब्द आद्यः पूर्वसम्भवो यवतै:झल्लरीमर्दलवेणुप्रभृतिशब्दैः कित्रचानिर्वचनीयप्रभावैःश्रेष्ठैश्चतैः पाद्यैश्चरणयोरपणीयजलैरपिनवंनवीनमपूर्वदृष्टं नवस्तवनमिति कृत्वा तत्पूर्वकं तां मुहुश्च नुत्वा नमस्कृत्य ते पुनरिष्टं स्थानं जग्मुः ॥ ६३ ॥
इति चतुर्थ सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org