Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 320
________________ यज्ञार्थत्यिादि-रसाशिश्नयोर्जिबागोन्द्रिययोर्वशंगतैरधीनैरत-एवाशस्तैरप्रशंसायोग्यैस्तैर्धतैलोकै,एते दस्यमानाः पशवश्छागादयो यज्ञार्थं यज्ञे बलिदानार्थमेव वेधसा सृष्टास्तावन्नह्येतेषामन्यः कश्चिदुपयोग इत्येवंरूपा भ्रष्टा या काचिदुक्तिः सा बहुशोप्यनेकरूपेणाभितस्यसर्वत्रैव प्राचालि प्रचारमिता तदानीम् ॥३०॥ ___ किं छाग इत्यादि - अधुनेति तत्कालीनविषयं स्वसंवैदनगोचरीकृत्योक्तमस्ति ततस्तदानीं किं छागः किं महिषः किमश्वः किं गौरेवं नरोऽपि स्वरसेण यदृच्छया शश्वद्वारं वारं वैश्वानरस्य वढेरिन्धनतामवाप धूर्तेस्तस्मिन् हुत आसीत् । अहिंसाविधये तु पुनराप एव दत्ता जलाञ्जलिरेव सम्पादितः ॥३१॥ __ धूतैरित्यादि - जनस्य सर्वसाधारणस्य सा दृक् बुद्धिधूतैर्वाचालैः समाच्छादि संवरणं नीता वेदस्य चार्थस्तादृक् हिंसापरक एव समवादि प्रत्युक्त इतस्ततः सर्वत्रैव पैशाच्यं परास्रपिपासुत्वमभूत् यतः कारणादियं भूः स्वयमपि रक्तमयि जाता । अहो इतायश्चर्ये ॥३२॥ परइत्यादि-सर्व एव लोकोऽन्यजनस्यापकारे दुःखोत्पादने परस्तल्लीनःसमभूत्तु पुनः परोपकारः परस्मायनुग्रहबुद्धिः खर्व उत्तरोत्तरं क्षीणातामवाप्तः वर्वो नृशंस एव जनः सम्माननीयत्वमवाप स्वागतं लेभे । इत्यातोऽधिकमहं वो युष्माकं किं पुनर्वच्मि ॥३३॥ श्मश्रमित्यादि - लोकोऽयं सर्वोऽपि स्वकीयां श्मश्रृं कूर्चततिं वलयन् समर्थयन् व्यभावि दृष्ट आसीत्, यद्यस्मात्कारणादस्येह मत्सद्दशो नास्तिकोऽप्यनन्य' इत्यनन्यतायाः स्वार्थपरताया अनसि शकटरूपे मनसि दर्पोऽभिमान आविरभूत्समजनि, अपि च तत एव साधुताया भद्रभावस्य नामलेशोऽपि नासीत् ॥३४॥ । समक्षत इत्यादि - अपायात् पापादविभ्यता भयमदधता जनेन जगतां प्राणिनामम्बिका प्रतिपालिकेयमिति तस्या देव्या अपि समक्षतस्तत्पुत्रकाणामजादीनां निगले किं पुनरन्यत्र, तेनासिस्थितिरङ्किताऽऽसीत्खङ्गप्रहारः कृत इत्यनेनैव कारणेनेयं धरा दुराशीर्दुरभिप्रायाऽभूत ॥३५॥ । परस्परेत्यादि - तदानीं परस्परस्येतरेतरविषयको यो द्वेषस्तन्मयी प्रवृत्तिरभूत् यत एकः कश्चिदप्यन्यजीवाय समात्ता समुत्थापिता कृत्तिश्छुरिका येनैतावानेवासीत् यस्य कोपि कोपयुक्तं चित्तं नाभूदेतावान्कोऽपि जनो न व्यभावि, प्रत्युत शान्तं मनुष्यं जनोऽपवित्तं दरिद्रमकर्तव्यशीलं मन्यते स्म तदानीमिति ॥३६॥ भूय इत्यादि - स्वपुत्रकाणामेतेषां देहिनां तत्तादृक् चिह्नमुदीक्ष्य भूवो हृदा भूयो वारं वारं विभिन्न मुहुः भूकम्पनमभूदिति ता एता दिशोऽन्धकारानुगता इव बभूवुः किञ्चैतन्नाभो गगनमपि चाधस्ताद्रन्तुमिवावाञ्छदितः ॥३७॥ मन इत्यादि - वक्रस्य भावो वक्रिया तस्य कल्पः समुत्पादस्तस्य हेतुः साधनमहिवत् सर्पस्येव मनो बभूव, वाणी चान्यस्य मर्म भेत्तुं कृपाणीव छुरिका सदृशी तीक्ष्णा जाता, कायश्चायं जनस्य जगते सम्पूर्णप्राणिवर्गायाकस्य दुःखस्यायः समागमो यतः स दुःखद एवाभूत्, तदानी कोऽपि जनः कस्यापि वश्य आज्ञाकारी नासीत् ॥३८॥ ___ इतीत्यादि - इत्येवमुपर्युक्तप्रकारेण दुरितमेवान्धकारः स एवास्तिक आत्मा यस्य तस्मिन् तथा क्षतात्त्रायन्ते ते क्षत्राः परपरित्राणकरा क्षत्रिया न भवन्ति, तेषामोघेनाथ च नक्षत्रौघेण तारकासमूहेन संकुले व्याप्तेऽत एव निशीवथ इवाघमये पापबहुले तस्मिन्समये जनानामाह्लादनाय वीर इत्याह्वयो नाम यस्यस एव वरःसर्वोत्तमःसुधास्पदश्चन्द्रमास्तेनाजनि जन्म लब्धम् ॥३९॥ इति प्रथमः सर्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388