Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 325
________________ रररररररररररररररररररररर सन्धूपेत्यादि - समीचीनस्य धूपस्याग्नौ प्रक्षिप्तस्य यो धूमस्तस्मादुत्थिताः सम्पन्ना ये वारिदा मेघा यत्र तेषामातोद्यानां वादित्राणां पूजनस्तवनादौ समर्थितानां नादैः शब्दैः कृतं गर्जितं यत्र तेषां, वाद्यं वादिनमातोद्यं काहलादि निरुच्यत इति कोशः । एतादृशानां जिनालयानामुपरि वर्तमाना तावदिति शेषांशः शृङ्गाग्रे शिखरप्रान्तभागे प्रोतो यो हेमाण्डकः स्वर्णकलश इत्येतत्सम्विधानं कथनं यस्याः सा शम्पेव विद्युदिव सम्भाति विराजते ॥३३॥ गत्वेत्यादि - द्वारोपरि प्राङ्गणभागः प्रतोली कथ्यते, तस्याः शिखराग्रे लग्नेभ्य इन्दुकान्तेभ्यश्चन्द्रकान्तमणिभ्यो निर्यत्समुद्रच्छद्यज्जलं तदापिपासुः पातुमिच्छुरिन्दोम॑गस्तस्त्र गत्वाऽथ पुनस्तत्रैवोल्लिखितादुत्कीरितान्मृगेन्द्रात् सिंहाद् भीतो भयं प्राप्तः सन्नपि स आशु शीघ्रमेव जलमपीत्वेत्यर्थः, प्रत्यपयाति प्रतिनिवृत्तो भवति । सन्देहालङ्कार • ॥३४॥ वक्तीत्यादि - उच्चलति मुहुरुत्थितो भवति केतुरेव करो यस्याः सा जिनो भगवान् अङ्क उत्सङ्गे यस्याः सा ध्वजा की, कणन्त्यो निरन्तरध्वनिवत्यो याः किङ्किणिकास्तासामपदेशात् मिषात्सा ध्वजा तावदित्येवं वक्ति वदति-यद्भो भव्यजना धार्मिकलोका यदि भवतां सुकृतस्य पुण्याख्यस्य शुभकर्मणोऽर्जने सम्पादने इच्छा वर्तते तदाश्वेव शीघ्रतयेहायात, अत्र समागच्छत स्वयमेव स्वमनसा । सेत्यथवा स्यादिच्छाया विशेषणम् । रूपकयुक्तापहृत्यलङ्कारः ॥३५।। जिनालया इयादि- तत्र नगरे रात्रो स्फटिकस्यायं स्फाटिकश्चासौ सौधदेशस्तस्मिन्नशेषे सम्पूर्णेऽपि नैकस्मिन्नेव प्रदेशे ताराणामवतारः प्रस्फुरणं तस्य छलतो मिषात् सुपर्वभिर्देवैः पुष्पगणस्योचितः सम्पादित उपहारः सन्तर्पणं यत्र यस्मिन्नगरे ते तथाविधा इव भान्ति शोभन्ते जिनालयाः ॥३६॥ नदीनेत्यादि - यत्र नगरे जना नदीनभावेनौदार्येण हेतुना लसन्ति शोभन्ते सर्वेऽप्युदारचरिताः सन्ति । वनिताः स्त्रियो वा पुना रोचित्वं सौन्दर्यं श्रयन्ति । एवं द्वयेषामुभयेषां गुणतो विशालः कालः स मुदस्तरङ्गत्वं मोदपरिणामवत्वमुपैति । तथा सर्वे जना नदीनस्य भावेन समुद्रभावेन शौभन्ते, स्त्रियश्च वार इव रोचितत्वं जलतुल्यतां नैर्मल्यं श्रयन्ति, कालश्च तरङ्गभावं विशालोऽपि याति शीघ्रं प्रयाति । श्लेषालङ्कारः ॥३७॥ नासावित्यादि - यत्र नगरेऽसौ नरो मनुष्यो नास्ति यो भोगी न भवति, भोगोऽपीन्द्रियसुखसमागमोऽपि नासौ यो वृषप्रयोगी न भवति, किन्तु धर्मानुकूलमेव सुखानुभवनमस्ति । वृषो धर्माचारोपि स तादृशो नास्ति य किलासख्यमर्थितः स्यात् सख्येन परस्परप्रेम्णा संयुक्तो न भवेत् । सख्यं मित्रत्वमपि तत्तादृङ् नात्र सम्भाव्यते यत्कदापि नश्यात् नष्टं भूयात् किन्त्वामरणस्थायि मित्रत्वं भवति । अर्थात् परस्पराविरोधेन त्रिवर्गसेवनं कुर्वन्ति तत्रत्या इति । समन्वयालङ्कारः ॥३८॥ निरौष्ठयेत्यादि - यत्रापवादवत्ता पकारोच्चारणवत्वं न भवतीत्यपवादवत्ता । सा निरौष्ठ्यकाव्येष्वेव, न पुनः कस्मिन्नपि जने अपवादवत्ता निन्दायुक्तत्वम् । अथ च हेतुवादे न्यायशास्त्र एव परमस्य निर्दोषस्योहस्य तर्कस्य सत्ता परन्तु, न क्वचिदपि जने परस्मिन्पदार्थे मोहसत्ता ममत्वपरिणामः । अपाङ्गनामश्रवणं तु कटाक्षे नेत्रवीक्षण एव स्त्रियाः किन्तु न कोऽपि किलापाङ्गो विकलाङ्गः, छिद्राधिकारित्वं विवरयुक्तत्वं गवाक्षे जालक एव, किन्तु न कोऽपि जनो दोषान्वेषी । परिसंख्यालङ्कार ॥३९॥ विरोधितेति - यत्र पञ्जरे पक्षिनिवास एव वेः पक्षिणो रोधिता अवरोधः, नान्यत्र विरोधो वैरभावो भाति। सरस्तटाकं गच्छतीति सरोगस्तस्य भावः सरोगता तां मरालतातिहँसपङ्क्तिरेवैति प्राप्नोति, न कोऽपि Jain Education International For Private & Personal Use Only . www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388