Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशः । श्रीगणेशायनमः ॥ अथ देवतापूजा | तत्र पूजानाम देवतोद्देशेन द्रव्यत्यागात्मकत्वाद्याग एव । तत्र यद्यपि केषांचिदावाहनादीनामवागात्मकत्वात् पूजात्वं न स्यात् । नच तेषां पूजात्वं नास्त्येवेति वाच्यम् । षोडशस्वप्युपचारेषु शास्त्रकाराणां पूजाशब्दप्रयोगात् । तथापि यागायागसमुदाये पूजाशब्दा गौरवितप्रीतिहेतुक्रियात्वेनोपाधिना रूढ एव । यथा इष्टिपशुसोमसमुदाये राजसूयशब्दः । यद्यपि ईश्वरे यागायागसमुदायक्रियया जीववदन्तःकरणवृत्तिरूपा प्रीतिर्नोत्पद्यते, अन्तः करणाभावात् । तथापि मायावृत्तिविशेष एव प्रीतिः शिक्षादिवत् । सा च यद्यपि उत्पन्नत्वान्नश्यति तथापि फलं यावत् तिष्ठति । अन्येषां मते अपूर्ववत् । अथ देवपूजनाधिकारिणः । तत्र ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः । संपूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् ॥ मुच्यन्ते चाशुभैर्दुखैर्जन्मकोटिसमुद्भवैः । इतिनारसिंहीयात्, पूजनस्य विष्णुप्रा ........देवब्राह्मणपूजनम् । इति साधारणधर्ममध्ये पाठाच्च असङ्कोचेन सर्वेऽधिकारिणः । यत्तु नरसिंहपुराणे, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 107