Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
( २० )
विषयाः
स्वप्नस्मरणम् पुनः वृक्षसमीपंगस्वास्वकार्यनि वेदनम् ब्रह्मपुत्रीविरुतादशेषज्ञानं
स्वरप्रकरणम् ।
पिंगल स्वरप्रकरणम् पार्थिवादिस्वर संज्ञा पार्थिवस्य एकमात्रादिपंचभेदाः लोकद्वयेन
'आप्यस्वरस्य एका दिपंचभेदाः श्लोकद्वयेन `तैजसस्वरस्यएकमात्रादिपंचभेदा: श्लोकद्वयेन
मारुतस्वरम्य का दिमात्रा भेदाः श्लोकद्वयेन
अंबरस्वरस्य एकमात्रादिपंचभेदाः लोकद्वयेन पिंगलस्वराणांलघुदीर्घप्लुतभेदाः तेषां फलानि
पृथ्व्यादिभेदत्रयेणशांतनादा: मास्तां बरौप्रदीप्तशब्दौ
वसंतराजशाकुनसारांशानुक्रमणिका ।
पंचस्वरार्णादिग्विभागैर्मित्रादि
फलानि प्राच्यादिदिग्विभागैः पार्थिवादि बलं श्लोकद्वयेन पृथ्व्यादिपरस्पर शब्दभेदेनमित्रादिवलं सप्तश्लोकैः
पत्र पं० श्लो० विषया:
पार्थिवादिस्वराणांधेन्वादिसंज्ञातः अर्थसंज्ञाफलानि पूर्वदिशिपार्थिवस्यप्रहरवशादर्ध दिवसेधेन्वादिसंज्ञाः
३२५ ९
३२६
३२६
mm
www.kobatirth.org
स्वरबलप्रकरणम् ।
१
३३० १ २३
३३० ३ २४
३३४ ७
धेन्वादिप्रकरणम् ।
३३२ १/३
३३२ ५।७
३३३ १।३
३३३ ५ ३५
३३३ ७
३६
३३४ १
३७
३३४ ३ ३८
३३५ १।३
३३५ ३३ ५।१
३३७
२० | निशायाः प्रहरवशाद्दिग्विभागैः धेन्वादिसंज्ञा: श्लोकचतुष्टयेन
२१ धेन्वादीनां फलानि
२२
३३१ ५/१ २६ भूमिजलध्वनीशुभौ विपर्ययेणविपरीतम्
३३१ ३।५ २८ पार्थिवतैजसः शुभफल: सुविपर्य - येणविपरीतं
४
Me
३९
४०
४१
No
Acharya Shri Kailassagarsuri Gyanmandir
४९
३३७ ६ ५०
पिंगलोक्तानां स्वराणां केवलानां फलंपंचभिः श्लोकैः
केवलस्वरप्रकरणम् ।
firmed द्विसंयोगफल प्रकरणम् । द्विसंयोगेन मिश्रितानां फलं
| तेजसनाभ सौशब्दौ अशुभौ redit शब्द अशुभौ विपर्ययेअत्यशुभं हुताशना का शसमीरशब्दाः शुभाः पार्थिवनादयोर्मध्यस्थित: अ
न्यनादः शुभः
पत्र पं० श्लो०
५७
३३८ ११७ ५४ ३३९ १
पिंगलारुतेत्रिसंयोगफलं पार्थिवाऽऽप्ययोर्मध्यस्थः वातज:
वा गगनजः अशुभः भूजलाग्निरवाः शुभाः जलभूम्यनिरवाः शुभदा :
For Private And Personal Use Only
३३५
३४०
धरामारुत जौशब्दौ शुभौव्यतिक्र माद्विपरीत फलौ
भौमखशब्दौ सुखासुखौ क्रमरहिते विपरीतफलम् आप्यस्यानुतैजसः शब्दः फलंकृत्वानिहं
तिप्रथमतैजसेस तिखिद्धं फलं
जलमारुतौ अशुभौ विपर्ययेण भयक्षयकरौ
जलांबर शब्दावशुभौ अग्निमारुतौ शुभौ तद्वैपरीत्येमृत्युभयदौ
३४१ , ६१
३४१ ३ ६२
३४१ ५ ६३
३४१ ७ ६४
३४२ १ ६५
३४२ ३ ६६
३४२ ५ ६७
३४२ ७ ६८
३४३ १ ६९
३४३ ३ ७०
पिंगलारुतेत्रिसंयोगफलप्रकरणम् ।
३४३ ५ ७१ ३४३
७
७२
३४४ १
७३
३४४ ६ ex
३४४ ७
بای
३४५ १ ७६