________________
N, प्रति का प्रारम्भ इस प्रकार है
वरंगचरिउ
ऊं नमो वीतरागाय । । ।। पणविविजिणईसहो..... । ।
अंत में दीर्घ प्रशस्ति है, जो इस प्रकार है :
इति वरांगचरित्रसमाप्तः ।। ।। शुभं भवतु ।।
श्री शक (छम) संवत्सरे अस्मिन श्री नृप विक्रमादित्यगताब्दातुः । । संवत् 1607 वर्षे ज्येष्ठ मासे शुक्ल पक्षे तृतीया तिथौ सोमवासरे । ।
31
श्री जिन चैत्यालयादि विराजमाने । धरातल विख्याते । मलिकपुरशुभस्थाने अज्ञायतिमरदिन करवि धुरि जनशरण सज्जनानंदे । नृपवरलक्ष्मी बल्लभे राज श्री योगा । श्री मूल संघे नंद्याम्नाये बलात्कारगणे सरस्वतीगच्छे। श्री कुन्दकुन्दाचार्यान्वये । उभय भाषा प्रवीण भट्टारक श्री पद्मनंदि देवान्। तत्पट्टे सिद्धांत जल समुद्र विवेक कला कर्मालजीविकाशनमार्त्तक भट्टारक श्री शुभचंद्र देवान् । तत्पट्टे विद्याप्रधानचारू चारित्रोद्धहनभट्टारक श्री जिनचंद्र देवान् । तत्पट्टे वादीभवुभविदारणैककेशरिभट्टारक श्री प्रभाचंद्रदेवान् । तद्वितीयशिष्यदुर्द्धरपंचमहाव्रत धारणैक प्रचंड श्रीमत् मंडलाचार्य श्री रत्नकीर्ति । तच्छिष्यपंचाचारचरण चतुरान् ते भेदाभेद रत्नत्रय आराधकान्। स्मरसारणं विद्धरैणक मृगेंदान् । श्रीमत् मंडलाचार्य श्री भुवनकीर्तिस्तदाम्नाये । खंडेलवालवंशे । पाटनीगोत्रे । जिनपूजापुरंदरामंघही ।। नाल्हा तस्य भार्या शीलतोयतरंगिणी साध्वीगाऊ तस्य पुत्रत्रयः प्रथम पुत्र शीलव्रतावगाढ़ परिपालन श्रीमत्सुदर्शनावतार । सं. छाजु । साप्पू । तस्यभार्या शीलालंकारधरिणीचौशरि । तस्य पुत्रद्वय । प्रथम पुत्र गणपति । तस्यभार्याद्विय प्रथमभार्यागुणसिरि तस्य पुत्र ताल्हू। तस्यभार्या तल्हसिरि। गणपतिद्वितीयभार्या सिंगारदे । सं. छाजू । साजू । द्वितीय पुत्र विमला तस्यभार्या विमलादे । नाल्हा । द्वितीयः पुत्र संघभारधुरंधर सं. गुरा । तस्यभार्यागौरादे तस्य पुत्रत्रय । प्रथम पुत्र परेषां तस्यभार्या केलू द्वितीयपुत्र नाथू तस्यभार्या नशसिरि। तृतीय पुत्र जातः । नाल्हा | त्रितिय पुत्र । आहाराभयभैषज्य । शास्त्रदानवितरणकल्पवृक्षान् । सं. धर्म्मातस्यभार्या द्विय
I
मसीलादि अनेक गुणालंकृता । साध्वी धर्मश्री । तस्य पुत्र छीतर । तस्यभार्या छाइलदे । सं. धर्म्मा तस्य द्वितीय भार्या गुरू पदनता जिनधर्म्मप्रभाविका । सतीमतिल्लिका साध्वी । लाडी तस्य पुत्र त्रयः प्रथम पुत्र तेजपाल तस्य भार्या तेजलदे तस्य पुत्र जिणदास । लाडी द्वितीय पुत्र सोढा । तस्यभार्या सुहडादे । लाडी त्रितीय पुत्र लूणा । सं. धर्म्मा ।। तस्यभार्याशीलालंकार धारिणी । लाडी तया इदं वरांग चरित्रं लिखावितं ।
I
I
श्रीमन्मंडलाचार्य श्री भुवनकीर्ति तच्छिष्य आचार्य जयकीर्ति तस्मै पात्राय प्रदत्तं । शुभं भवतु। ज्ञान वा ज्ञानदानेन निर्भयोभयदानतः । अन्नदानात् सुखीनित्यं । निर्व्याधिः भेषजात् भवेत् । अथा या चज्जिनस्यधर्म्माय लोकस्थिति दयापरः । यावन्सुरनदीवाहः । तावन्नंदतुपुस्तकं । । । । कल्याणमस्तु