Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 70
________________ श्राद्धप्र. ॥२९॥ Jain Education यो देवानामपि भवनपत्यादीनां पूज्यत्वाद् देवः, यं देवाः प्राञ्जलयो विनयरचितकरसम्पुटा नमस्यन्ति तं भगवन्तं देवदेवेः शक्रादिभिर्महितं पूजितम्, शिरसा वन्दे महावीरम् । अथ नमस्कारफलप्रदर्शनायाह-'इक्कोवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेइ नरं व नारिं वा ॥३॥ एकोपि नमस्कार आस्ताम् बहवो, जिनवरवृषभाय जिनाः श्रुतावधिजिनादयस्तेषां वराः केवलिनस्तेषां वृषभः | तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभस्तस्मै वर्द्धमानाय किम् ? इत्याह- संसारसागरात् तत्र तिर्यग्नरनारका| मरभवानुभवलक्षणः संसारः, स एव प्रभूतभवस्थित्यादिभिर्दुष्प्राप्यमाणपारत्वात् सागर इव तस्मात्तारयति पारं नयति, | कम् ? इत्याह- नरं वा नारीं वा, नरग्रहणं ( ग्रन्थाग्रम् ८००) पुरुषोत्तमधर्मप्रतिपादनार्थम्, नारीग्रहणंतासामपि तद्भव | एव मुक्तिगमनज्ञापनार्थम्, नहि क्वापि स्त्रीषु विशेषेण मुक्तिगमनं प्रति प्रतिबन्धः प्रतिपादितोऽस्ति, तत्कारणस्य रत्नत्रयस्य नरेषु नारीषु चाविशेषेण भणनात्, तत्पालनस्य च उभयत्रापि प्रत्यक्षोपलभ्यमानत्वात् । | अथैतासां सप्तमनरकगमनाभावेनो वधोगतिवैषम्य दर्शनात्कश्चिन्मुक्तिगमनं प्रति विप्रतिपद्यते, तदप्ययुक्तम्, नहि यस्याधः स्तोकगतिस्तस्योर्द्धमपि स्तोकैव तथाहि - अधोगतौ भुजपरिसर्पा द्वितीयां नरकपृथिवीम् पक्षिणस्तृतीयाम्, सिंहास्तुर्याम्, उरगाः पञ्चमीमेव यावद्यंति न परतः परपृथ्वीगमनहेतुतथाविधमनोवीर्यविरहात् । अथ च सर्वेऽप्यूर्द्धमुत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषयमनोवीर्यपरिणतिवैषम्यदर्शनादू For Private & Personal Use Only कर वृत्तिः ॥२९॥ jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204