Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्राद्धप्र.
॥४१॥
Jain Education
जिनकल्पेन प्रथम संहननेन च सह व्यवच्छिन्नं ४, सहाकारैर्महत्तराद्यैर्यद्वर्त्तते तत्साकारम् ५, निर्गतं महत्तरा | दिकारणात् निराकारम् ६, दत्तिकवलादीयत्तया परिमाणकृतम् ७, सर्वाशनपान त्यागान्निरवशेषम् ८, अङ्गुष्ठग्रन्ध्या| दिचिह्नोपलक्षितं सङ्केतम् ९, अद्धा कालस्तदुपलक्षितमद्धाप्रत्याख्यानं तदशधा यथा “नवकार १ पोरिसीए २, पुरिमडे ३ क्कासणे ४ गठाणे य५ । आंबिल ६ अभत्तट्टे ७, चरिमे य ८ अभिग्गहे ९ विगई १०" द्वारम्, १। भङ्गकास्तु सप्तचत्वारिंश शतं भवन्ति । ते चैवं " तिन्नि तिया तिन्नि दुया, तिन्निक्किक्का य हुंति जोगेसु । तिदुएगं तिदुएगं, तिदुएगं चेव करणाई” *मका एवं स्थापितेषु योगकरणेषु गाथोक्तासमैरकैर्वर्तमाना एकोनपञ्चाशद्भङ्गाः स्युस्ते चैवं प्रथमाङ्के ऊर्ध्वाध का अत्रिकरूपे मनोवाक्कायैन्न करोति न कारयति नानुमन्यते चेत्येको भङ्गः । द्वितीये त्रिके द्विकरूपे मनोवाक्कायैर्न करोति न कारयति, न करोति नानुमन्यते, न कारयति नानुमन्यते चेति भङ्गत्रयं । एवमन्येऽपि खधिया वाच्याः । ततस्ते -- |ऽतीतानागतवर्त्तमानकालत्रिकेण गुणिताः सप्तचत्वारिंशद् (शं) भङ्गशतं स्यादुक्तं च - "पढमे लग्भइ एगो, सेसेसु पएसु
३ ३ ३
३ २
१
१ ३
३
२ २ २
३ २ १
३ / ९
९
१
१
१
३ २ १
३ ९
९
योगाः करणानि
एवं ४९ भङ्गाः
For Private & Personal Use Only
वृत्तिः
॥४१॥
ainelibrary.org