Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 195
________________ नारीवारी, तस्थतस्तत्र तावपि । नित्यमानर्चतुर्भक्त्या, तं मुनिं सर्वसंपदा ॥ ४९ ॥ महिमानं महीयासमनिच्छन्नप्य वाप(प्य) सः। मृत्वा जज्ञे महाभागो, महावर्गसुखास्पदम् ॥५०॥ इत्येवं किल धर्मघोषयतिनोऽपभ्राजना सर्वथा, ज्ञात्वा धर्मयशोमुनेश्च विपुलं धर्म यशः सत्सुखम् । तद्भव्याः! अतिचारलेशरहिता संलेखनां सादराः, कुर्वीचं समये विशुद्धसमयप्रोक्तप्रकारेण भोः! ॥५१॥ (शार्दूलविक्रीडितम् ) ॥ संलेखनायां धर्मघोषधर्मयशोज्ञातम् ॥ ३३॥ सर्वोऽप्यतिचारो योगत्रयसंभवोऽतस्तानुद्दिश्य तैरेव प्रतिक्रामन्नाह काएणकाइयस्सा, पडिकमेवाइयस्स वायाए।मणसा माणसियस्सा, सव्वस्स वयाइयारस्स॥३४॥ __ कायेन वधादिकारिणा शरीरेण कृतः कायिकस्तस्य, कायेन तपःकायोत्सर्गाद्यनुष्ठानपरेण देहेन, एवं वाचा सहसाऽभ्याख्यानदानादिरूपया वाचिकस्य, वाचैव मिथ्यादुष्कृतकरणादिलक्षणतया, तथा मनसा देवतत्त्वादिषु शङ्कादिकलुषितेन, मनसैव हा दुष्ठ कृतमित्याद्यात्मनिन्दापरेण, सर्वस्य व्रतातिचारस्य प्रतिक्रमामीति सामान्येन योगत्रयप्रतिक्रमणमुक्तम् ॥ ३४ ॥ सम्प्रति विशेषतस्तदेवाह वंदणवयसिक्खागा-रवेसुसण्णाकसायदंडेसुं। गुत्तीसु य समिईसु य, जो अइयारो अतं निदे॥३५॥ वन्दनं चैत्यवन्दनं गुरुवन्दनं च(वा), व्रतानि स्थूलप्राणातिपातादीनि, शिक्षा ग्रहणासेवनरूपा, तत्र ग्रहणशिक्षा For Private Personal Use Only M w Jain.EducationPWDtional .jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204