Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्राद्धप्र.
॥९४॥
AMRODAMOHAMMARGAMANG
तस्स धम्मस्स केवलिपपणत्तस्स, अब्भुट्टिओमि आराहणाए विरओमि विराहणाए तिविहेण । पडिकतो, वंदामि जिणे चउवीसं ॥ ४३ ॥
अभ्युत्थितोऽस्म्याराधनाय उद्यतोऽहं संपूर्णलाभार्थ, विरतो विराधनायाश्च निवृत्तः खण्डनायाः, त्रिविधेनेइत्यादि सुगमम् ॥ ४३ ॥ एवं भावजिनान्नत्वा त्रिलोकगतस्थापनाऽर्हद्वन्दनार्थमाह--
जावंति चेइआई, उड्ढे अ अहे अतिरिअलोए आसव्वाइं ताई वंदे, इह संतो तत्थ संताइं॥४४॥ कण्ठ्या ॥ नवरं इह संतोत्ति इह स्थितः ॥ साम्प्रतं सर्वसाधुवन्दनायाहजावन्त केवि साहू, भरहेरवयमहाविदेहे अ। सव्वेसिं तेसिं पणओ, तिविहेण तिदंडविरयाणं ॥४५॥ | यावन्तः केचित्साधवो जिनस्थविरकल्पिकादिभेदभिन्नाः, उत्कर्षतो नवकोटिसहस्रसंख्याः, जघन्यतस्तु द्विकोटिसहस्रप्रमिताः, भरतैरवतमहाविदेहेषु, च शब्दात्संहरणादिनाऽकर्मभूम्यादिषु च, सर्वेभ्यस्तेभ्यः प्रणतस्त्रिविधेनेत्यादि
॥९४॥ सुगमम् ॥ ४५॥ एवमसौ प्रतिक्रामकः कृतसमस्तचैत्ययतिप्रणतिर्भविष्यत्कालेऽपि शुभभावमाशंसयन्नाह
Jain Education
For Private & Personel Use Only
D
ainelibrary.org
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204