Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 199
________________ है| सुवोधा । नवरं मनुष्यग्रहणमिह तेषामेव प्रतिक्रमणार्हत्वख्यापनार्थम् ॥४०॥ सम्प्रति श्रावकस्य बता(पढ़ाया) | रम्भरतस्याप्यावश्यकेन दुःखान्तो भवतीति दर्शयितुमाह आवस्सएण एएण,सावओ जइवि बहुरओहोई। दुक्खाणमन्तकिरियं, काही अचिरेण कालेणं ॥४॥ आवश्यकेनतेनेति षड्विधभावावश्यकरूपेण, न तु दन्तधावनादिद्रव्यावश्यकेन, श्रावको यद्यपि बहुरजा बहुबध्यमानकों भवति, तथापीत्यध्याहारात्, दुःखानां शारीरमानसाना, अन्तकिरिअन्ति अन्तक्रियां विनाशं, करिष्यत्यचिरेण स्तोकेनैव कालेन । अत्र चान्तक्रियाया अनन्तरहेतुर्यथाख्यातचारित्रं तथापि परम्पराहेतुरिदमपि जायते सुदर्शनादेरिवेति ॥४१॥ सम्प्रति विस्मृतातिचारं प्रतिक्रमितुमाह| आलोयणा बहुविहा, नय संभरिया पडिक्कमणकाले।मूलगुणउत्तरगुणे, तं निंदे तं च गरिहामि ॥४२॥ है। ___ कण्ठ्या । नवरं आलोचना गुरुभ्यो निजदोषकथनं, उपचारात्तत्क(का)रणभूता प्रमादक्रियाऽप्यालोचना । पडिकमणकालत्ति आलोचनानिन्दागोऽवसरे ॥४२॥ एवं प्रतिक्रामको निन्दादीन्विधाय धर्माराधनाय कायेनाभ्युत्थितस्तस्य धर्मस्य केवलिप्रज्ञप्तस्येति वचसा कुर्व(अव)न्मङ्गलगर्भमिदमाह SCLOSESAMEERUARY Jain Education ona ForPrivate BPersonal use Only jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204