Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्राद्धप्र.
॥९१॥
Jain Education
वृत्तिः
किन्तु, सर्वसन्नहनोद्यतः । चतुरङ्गचमूचक्रं, चक्रे संग्रामकोविदम् ॥ ३४ ॥ तदा च पौरलोकोऽपि, परचक्रभयद्रुतः । निखातोत्खात चिन्ताढ्यो (द्यैः), व्यग्रचित्तोऽभवद्भृशम् ॥३५॥ विहारोचारभूम्यादेः, संकीर्णत्वाद्यतिव्रजः । वैमनस्यमगात्पश्यन्, संयमात्मविराधनाम् ॥ ३६ ॥ विहितानशनस्यापि धर्म्मघोषमुनेस्ततः । सुखसंयमयात्रादिवार्त्ता पप्रच्छ कोऽपि न ॥ ३७॥ पूजार्थी जीविताशंसाप्रयोगी तद्विपर्ययात् । मृतोऽप्युपरि वप्रस्य क्षिप्तोऽसौ लेष्टुवद्वहिः ॥ ३८ ॥ वृत्तान्तं मूलतोऽप्युक्त्वा, धारिण्यूचे प्रवर्तिनीम् । सोदरौ वारयाम्येतावमुष्माद्भीष्मतो रणात् ॥ ३९ ॥ ओमित्युक्ते तया साथ, मणिप्रभनृपाग्रतः । सर्वख रूपमावेद्य, प्रोचे युक्तो न ते रणः ॥४०॥ इत्युक्तोऽप्यभिमानेन स यावन्न निवर्त्तते । तावत्साऽवन्तिसेनस्य, राज्ञः पार्श्वे ययौ द्रुतम् ॥ ४१ ॥ गत्वा तेन प्रबन्धं तं पृष्टा सा सर्वमाख्यत । ऊचे च योत्स्यसे वत्स!, सार्द्धं खेनानुजेन किम् ? ॥ ४२ ॥ मुक्त्वा संग्रामसंरम्भं प्राचालीन्मिलनाय सः । मणिप्रभोऽपि तज्ज्ञात्वा, भक्त्या संमुखमभ्यगात् ॥ ४३ ॥ उत्तीर्य वाहनात्तूर्ण, मुदा चक्षुःपथागतौ । प्रविविक्षू इवाङ्गान्तर्गाढमालिङ्गतां मिथः ॥ ४४ ॥ प्रविष्टौ नगरीमध्ये, तौ महोत्सवपूर्वकम् । स्थित्वा कियद्दिनांस्तत्र, प्रत्यवन्तीं प्रचेतुः ॥ ४५ ॥ ताभ्यामाकारिताः सार्द्ध, प्रतिन्योऽपि प्रतस्थिरे । अवसन् पथि गच्छन्त्यो, वच्छ (त्स ) गासरि| तस्तटे ॥ ४६ ॥ आरोहन्तं गिरौ तत्रावरोहन्तं च वीक्ष्य ताः । जनं पृष्ट्वा विदुस्तत्र स्थितं धर्मयशोमुनिम् ॥ ४७ ॥ ततस्ताभिस्तयो राज्ञोर्गदितं मन्तुमिच्छतोः । नैष्यामः साम्प्रतं भूयो (पौ), मुक्त्वाऽनशनिनं मुनिम् ॥ ४८ ॥ श्रुत्वेति सप
For Private & Personal Use Only
॥९१॥
v.jainelibrary.org
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204