Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 175
________________ CAMACREAUCROSAGARLCALCOCOCARDCORE क्षिणापथसम्मुखम् ॥३१॥ सागरोऽपि तदोत्तीर्य, स्वरथादुत्तरापथम्। शकुनैर्वार्यमाणोऽपि, प्रतस्थे पवनेग्रया॥३२॥ | शकुनःप्रेर्यमाणस्तु, सोत्साहः पवनञ्जयः। नानाद्धतयुतां पृथ्वीमाचक्राम शनैः शनैः, ॥३३॥ काञ्चीपुर्यामितश्चा|भूदिभ्यो लक्ष्मीधराभिधः । पुत्री मनोरमा तस्य, जगत्यपि मनोरमा ॥३४॥ सोऽन्यदाऽपृच्छदाहूय, मौहूर्त ब्रह्मना-14 |मकम् । कियन्मे जीवितं ! भावी, श्रियाः पुत्र्याश्च कः पतिः? ॥३५॥ सोऽप्युवाच दिनादस्मात्पण्मासान् जीवितं | तव । सप्ताहानि शिरोऽर्तिश्च, तीव्रा त्वन्ते भविष्यति ॥३६॥ अस्याः पुत्र्याश्च लक्ष्म्याश्च, भावी वैदेशिकः पतिः। |श्रेष्ट्यूचे स कथं ज्ञेयस्ततो नैमित्तिकोऽवदत् ॥ ३७ ॥ पुण्डरीकाभिधं तीर्थ, पञ्चभिर्योजनैरितः । तत्रास्ति पुण्डरी-18| काख्यो, यक्षस्तत्र गतो भवान् ॥ ३८ ॥ यात्रां वीक्ष्य निवृत्तः सन् , प्रस्खलन्येन रक्ष्यसे । श्रेष्ठिपुत्रः स विज्ञेयो, वरोऽस्याः पवनञ्जयः ॥ ३९ ॥ श्रेष्ठी सत्कृत्य मौहूर्त, विसृज्य च ततः स्वयम्। जगाम तत्र वासाय, तीर्थ सर्वश्रि-IN यान्वितः॥४०॥ यात्रां दृष्ट्वाथ निर्यान्तं, पतन्तं पवनञ्जयः। तत्रागतस्तदा वीक्ष्य, दक्षमुख्यो ररक्ष तम् ॥४१॥ | श्रेष्ठ्यथोचे तवायुष्मन् , स्वागतं पवनञ्जय !। इत्युक्त्वा तं गृहे नीत्वा, भोजयित्वा च भक्तितः॥४२॥ नैमित्तिकं वचः प्रोच्य, पुत्री तेनोदवाहयत् । अन्यदा श्रेष्ठिनस्तस्य, शिरोऽतिरभवद् भृशम् ॥ ४३ ॥ ततोऽन्तसमयं ज्ञात्वा, श्रेष्ठ्यचे पवनजय !। वत्साष्टादशकोटीस्त्वं, सुवर्णस्य गृहाण मे ॥४४॥ अस्या मनोरमायाश्च, वर्तितव्यं त्वया तथा। यथा मां| न स्मरत्येषा, पराभवविदुषी ॥४५॥ प्रतिपद्यति सोऽप्यूचे, मा भैप्टाऽस्याः शिरोऽर्तितः। तातपादांस्तथाऽऽधाये, CROREOGRESCUESCORCHECK Jain Educa t ional For Private & Personel Use Only Milioww.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204