Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 174
________________ श्राद्धप्र. वृत्तिः ॥८ ॥ स्तत्रामिलत् भूयान् , बभाषे च तयोः प्रति ॥ १६ ॥ युवयोर्नोचितं घेतत्, समानकुलजातयोः । एकत्राधीतयो-13 स्तुल्यवयसोः सुहृदोरिव ॥ १७॥ न नमेद्यदि नामैको, नन्तव्यमपरेण तत् । पौरानुशिष्टिमित्येतो, नामन्येतां मना- गपि ॥१८॥ ततस्तत्रेयतु त्वा, वृत्तान्तं पितरौ तयोः। धृत्वा स्वखसुतं बाहाचतुश्चतुरोक्तिभिः ॥१९॥ विरोधो भवतोः कोऽयं, वणिक्कलजयोरपि!। ईदृक्षाः क्षत्रिया हि स्यरविमृश्यविधायिनः ॥ २०॥ भवतोनमतोनून, कुलं शीलं बलं यशः। किं नाम हीयते ! हन्त ! यद्येवं युवयोग्रहः ॥२१॥ किश्चान्यदकुलीनत्वं, कलयिष्यन्ति पूर्जनाः। भवन्ती पूरयिष्यते, दुर्जनानां मनोरथान् ॥२२॥ अनिष्टमपि मन्येथा-मस्मद्वाक्यं सकृयुवाम् । आवामलध्यवाक्यौ हि, युवयोस्तु विशेषतः ॥२३॥ इत्युक्तावपि तौ मातापितभ्यां पीतमद्यवत् ।(ग्रन्थाग्रम् २३००) न किञ्चिच्चेतयेते | स्म, गृहेऽथ पितरौ गतौ ॥२४॥राजा ज्ञात्वेतिवृत्तान्तं, वेत्रिणावीभणच तौ । भो भोः श्रेष्ठिसुतौ ! कोऽयं, युवयोविग्रहाग्रहः? ॥२५॥ पितृलक्ष्मीमदोन्मत्तौ, बुध्येथां किंन बालिशौ ? । यदेवमवमन्यथां, पौरान्मातापितॄनपि॥२६॥ |आत्मनीनी तदद्यापि, परावर्त्य रथौ स्खकौ । खस्मिन् खस्मिन्न किं यातो. द्राग्गेहेनर्दिनौ गृहे ? ॥२७॥ अथेत्थं वां न चेदिष्ट, सपधुत्तीर्य तद्रथात्। गत्वा देशान्तरेऽर्जित्वा, भरि द्रव्यमिहैत्य च ॥२८॥ वर्षान्तेऽस्यां त्रयोदश्यां, स्वभुजोपार्जितेधेनैः । पूरयिष्यति योऽत्यर्थमर्थिसार्थमनोरथान् ॥ २९॥ सर्वत्रास्खलितस्तस्य, भ्रमिष्यति रथस्ततः ।।दा अपाकरिष्यते नूनमितरस्य पुना रथः ॥ ३०॥ श्रुत्वेति मुदितस्तूर्ण, खरथात्पवनञ्जयः। उत्तीर्य प्रचचालोचैर्द-1* ॥ Jain Education For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204