Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 182
________________ श्राद्धप्र. ॥८५॥ *USICMROSCORE पुरुषाः केचिनिषेदुर्दुष्टबुद्धयः ॥३१॥ ततश्च तैनरैतिः, श्रेष्ठिनः पौषधक्षणः । संपूर्ण पौषधं चक्रे, श्रेष्ठिना त्वरेs-12 वृत्ति हनि ॥ ३२ ॥ निशाधप्रहरादूचं, तस्मिन् सुप्तेऽथ ते नराः । प्रविश्य तत्र खात्रेणारेभिरे मोषितुं गृहम् ॥ ३३॥ प्रबुद्धः श्रेष्ठ्यथो गेहं, मुष्यमाणं विदन्नपि । मनागपि शुभध्यानान्नाचालीदचलाऽचलः ॥३४॥ संवेगातिशयात्सोऽनुशिष्टिमित्यात्मनो ददौ।रे जीव ! धनधान्यादौ, मा मुहः सर्वथा यतः ॥३५॥ एतद् बाह्यमनित्यं च, तुच्छं विविधदुःखदम् । एतस्माद्विपरीते तु, धर्मे चित्तं दृढं कुरु ॥ ३६ ॥ श्रुत्वेत्यात्मानुशिष्टिं ते, तस्कराः श्रेष्ठिनो मुखात् । एवं विभावयामासुर्भावनां भवनाशिनीम् ॥ ३७॥ धन्योऽयमेव येनासौ, खस्यापि स्वस्य निस्पृहः । अधन्या वयमेवैके, ये परार्थ जिहीर्षवः ॥ ३८ ॥ ततश्च लघुकर्मत्वाजातिस्मृतिमवाप्य च । देवतादत्तलिङ्गास्ते, सर्वेऽप्याददिरे व्रतम् ॥३९॥ अथोदयमिते सूर्य, श्रेष्ठ्यकस्माद् विलोक्य तान् । नत्वाऽप्राक्षीत् किमेतद्वः, पूर्वापरविरोधकृत् ॥४०॥ तेऽप्यू-१ चुरभवामाङ्ग!, तुरुविम्ब्यां (रमिण्यां)पुरा पुरि। वयं केसरिविप्रस्य, चत्वारोऽपि तनूरुहाः॥४१॥ पितयुपरतेऽत्यन्तं, वियोगविधुरीकृताः। निरीयुस्तीर्थयात्राये, परलोककृतादराः ॥४२॥ अद्राक्ष्म पथि गच्छन्तो, मुनिमेकं क्षुधादिभिः । मूर्छागतं ततोऽस्माभिः, सोऽथ सजीकृतः क्षणात् ॥४३॥ धर्ममाकर्ण्य तत्पार्थे, दीक्षामादाय तत्समं । विहरन्तस्तपस्यन्तोऽधीत्य पूर्वगताद्यपि ॥४४॥ कृत्वा कुलमदं किन्तु, मृत्वोत्पद्याऽऽद्यताविषे । ततश्युत्वा भवामोऽत्र, तन्म ॥८५॥ दात्तस्करे कुले ॥४५॥ मुष्णतश्चाद्य ते सम, स्वानुशिष्टिश्रुतेस्तव । संजातजातिस्मरणा, अगृह्णीम व्रतं वयम् ॥४६॥ Jain Education For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204