Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 180
________________ श्राद्धप्र. ॥८४॥ Jain Education वाराणस्यामभूत् पुर्या, ब्रह्मसेनाभिधो वणिक् । यशोमती च तत्पत्नी, सोऽन्यदाऽगाद्वहिः पुरात् ॥ १ ॥ भव्यानां धर्म्ममाख्यातं (न्तं), दृष्ट्वोद्यानगतं मुनिम् । प्रणम्य मुदितः श्रेष्ठी, निषसाद तदन्तिके ॥ २ ॥ मुनिराख्यदहो भन्या !, यावज्जीवोऽयमेजति । तावदाहारमादत्ते, तावत्कर्माणि चार्जयेत् ॥ ३ ॥ ततोऽप्यनन्तदुःखानि, सहते दुःसहान्यसौ । तस्मात्सुखैषिणाहार - गृद्धिस्त्याज्या मनीषिणा ॥ ४ ॥ श्रेष्ठ्यथाख्यादशक्योऽयमुपदेशः प्रभो ! ननु । मुनिः प्रोचे गृहस्थानामस्ति भोः ! पौषधत्रतम् ॥ ५ ॥ तत्राहाराङ्ग सत्काराऽब्रह्मव्यापारवर्जनम् । देशतः सर्वतो वाऽपि, कर्त्तव्यं द्विविधं त्रिधा ॥ ६ ॥ यावत्कालमिदं धन्यो, विभर्त्ति श्रावको व्रतम् । तावत्कालं स विज्ञेयो, यत्याचारानुपालकः ॥ ७ ॥ दोषाः पञ्च पुनस्त्याज्या, अप्रत्युपेक्षणादिकाः । शय्यादेर्वैपरीत्यं च, पौषधस्य विधेरिह ॥ ८ ॥ श्रुत्वेत्यत्रान्तरे कश्चित् श्राद्धः क्षेमङ्कराभिधः । बभाषे पौषधाख्येन, व्रतेनानेन मे कृतम् ॥ ९ ॥ श्रेष्ठयूचेऽथ मुनिं नत्वा, किं ? वि (ञ्चि) द्वेषोऽस्य पौषधे । प्रकृत्या भद्रकस्यापि, जातस्य श्रावके कुले ॥ १०॥ मुनिः स्माह भवादस्मात्तृतीयेऽयं |भवेऽभवत् । नगर्यो किल कौशाम्ब्यां, क्षेमदेवाभिधो वणिक् ॥ ११ ॥ भ्रातरौ तत्र चाभूतां, महेभ्यौ श्रावकोत्तमौ । जिनदेवाभिधो ज्येष्ठो, धनदेवः कनिष्ठकः ॥ १२ ॥ कुटुम्बभारमारोप्य, जिनदेवोऽन्यदानुजे । पौषधं पौषधागारे, प्रत्यहं विधिवद् व्यधात् ॥ १३॥ अन्यदा पौषधस्थस्य, तस्योत्पेदेऽवधिस्ततः । ज्ञात्वा ज्ञानोपयोगेन, सोऽवादीदनुजं यथा ॥ १४ ॥ वत्सावशिष्टमायुस्ते, नूनं ज्ञातं दिनान् दश । विधेहि बान्धव ! स्वार्थ, सावधानमनास्ततः ॥ १५ ॥ For Private & Personal Use Only वृत्तिः ॥८४॥ jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204