Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्राद्धप.
॥८९॥
SHRESSESEASEARCH
पुनः कीदृक्षु ! दुःखितेषु रुजा तपसा वा क्लान्तेषु प्रान्तोपधिषु वा, पुनः किंविशिष्टेषु ! न खयं स्वच्छन्देन यता उद्यता|| ६ अखंयतास्तेषु गुज्ञिया विहरत्सु इत्यर्थः । या मया कृताऽनुकम्पा कृपा अन्नादिदानरूपा, रागेण पुत्रादिप्रेम्णा, नतु ६ गुणवत्त्वबुद्ध्या । तथा द्वेषेण द्वेषोऽत्र साधुनिन्दाख्यः, यथाऽदत्तदाना मलाविलसकलदेहा ज्ञातिजनपरित्यक्ताः क्षुधार्ताः सर्वथा निर्गतिकाः अमी, अत उपष्टम्भारे, इत्येवं निन्दापूर्वकं याऽनुकम्पा सापि निन्दाऱ्या, अशुभदीर्घायुष्कहेतुत्वात् , यदागमः-तहारूवं समणं वा माहणं वा संजयविरयपडिहयपञ्चक्खायपावकम्मं हीलित्ता निन्दित्ता 8 खिंसित्ता गरिहित्ता अमणुण्णेणं अपीइकारगेणं असणपाणखाइमसाइमेणं पडिलाभित्ता असुहदीहाउयत्ताए कम्म पकरेइ" यद्वा सुखितेषु दुःखितेषु वा असंयतेषु पार्थस्थादिषु, शेषं तथैव, नवरं द्वेषेण 'दगपाणं पुप्फफलं' इत्यादितद्गतदोषदर्शनान्मत्सरेण, अथवा असंयतेषु षड्डिधजीववधकेषु कुलिङ्गिषु, रागेण एकग्रामोत्पत्त्यादिप्रीत्या, द्वेपेण प्रवचनप्रत्यनीकतादिदर्शनोद्भवेन, तदेवंविधं दानं निन्दामि गहें च, यत् पुनरौचित्यदानं तन्न निन्दाह, जिनैरपि वार्षिकं दानं ददद्भिस्तस्य दर्शितत्वात् ॥ ३१ ॥ सम्प्रति साधुषु यन्न दत्तं तत्प्रतिक्रमितुमाह
साहसु संविभागो, न कओ तवचरणकरणजुत्तेसुं। संते फासुयदाणे, तं निंदे तं च गरिहामि ॥३२॥ कण्ठ्या। नवरं तपश्चरणकरणयुक्तेष्वित्यत्र तपसः पृथगुपादानमनेन निकाचितान्यपि कर्माणि क्षीयन्ते इति प्राधान्यख्यापनार्थम् ॥ ३२ ॥ सम्प्रति संलेखनातिचारान्परिजिहीर्घराह
॥८
॥
Jain Education
anal
For Private Personel Use Only
jainelibrary.org
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204