Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्राद्धप्र.
वृत्तिः
॥८६॥
SESAMASALMANCHEME
चारः १ एवं सचित्तेन पिदधतः सञ्चित्तपिदधानता २ खकीयमपि परकीयमिदमित्यभिदधतः परव्यपदेशः ३ किम- स्मादप्यहं न्यून इति मात्सर्याबदतो मत्सरिता ४ साधुभिक्षावेलामतिक्रम्य निमत्र्यमाणस्य कालातिक्रमः ५ शेष प्राग्वत् । अत्र नरदेवकथेयम्
क्षेमपुर्या सुराष्ट्रासु, ताराचन्द्रस्य भूभुजः।पझेव पद्मनाभस्य, प्रिया पद्मावतीत्यभूत् ॥१॥प्रजायेतां तयोः पुत्रौ. रूपलावण्यसंयुतौ । तत्राद्यो नरदेवाख्यो, देवचन्द्रो द्वितीयकः ॥२॥ ज्येष्ठः श्रेष्ठो बलिप्रष्ठस्त्यागी भोगी कलानिधिः। विपरीतः कनिष्ठस्तु, ततो राजेत्यचिन्तयत् ॥३॥ धिग्धिगभवजन्मास्य (धिग्धिग्जन्मास्य पुत्रस्य), भोगत्यागादिवर्जितम् । ऐहिकामुष्मिकार्थानां, सर्वथा करणाक्षमम् ॥ ४॥ तदनेन पुरा नूनं, दुरन्तं दुष्कृतं कृतम् । तत्तु न ज्ञायते सम्यक्, विशिष्टज्ञानिनं विना ॥५॥ नत्वोचे श्रीगृहाध्यक्षः,श्रीदत्तो नृपमन्यदा।स्तोकैरेव दिनैर्देव!, कोशो रिक्तीभविष्यति ॥६॥राजाऽप्याख्यत् कुतो हतोस्ततः सोऽप्यब्रवीदिदम् । त्यागेन नरदेवस्य, रुष्टो राजाऽभ्यधादथ ॥७॥ अहो पुत्रमिषादेष, द्वेषी नूनं ममाजनि । इत्थं त्यागग्रहग्रस्तो, यः कोशं छेत्तुमिच्छति ॥८॥श्रुत्वैतन्नरदेवोऽथ, दध्यौ धिग्वार्द्धकं खलु।यदेवं खल्पदानेऽपि, तातस्ताम्यति मानसे ॥९॥ कृतं तदत्र वासेन, वनवासनिभेन मे । ध्यात्वेति निर्ययौ तस्मात्, पुरात् खड्गसखो निशि ॥१०॥ पृथ्वी पर्यटतस्तस्य, तपस्व्येकोऽन्यदाऽमिलत् । ज्ञात्वा तमुत्तम तस्मै, निधिकल्पमदर्शयत् ॥ ११ ॥ राजपुत्रेण स प्रोक्तः, कल्पोऽयं केन तेऽर्पितः। सोऽप्युवाच पुरा जज्ञे, सिन्धु
॥८६॥
en Ede
For Private
Personel Use Only
w.jainelibrary.org
Loading... Page Navigation 1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204