Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 178
________________ 1 श्राद्धप्र. ॥८३॥ Jain Education | यावन्न किञ्चिदूचाते, पितापुत्रौ व्रतस्थितौ । श्रेष्ठिनी सज्जनी तावत्समयज्ञों जगाद तम् ॥ ७७ ॥ पवनञ्जयवेषेणं, | वत्स! गच्छ त्वमेव भोः। मानयोर्व्रत भङ्गोऽभूत्, ततोऽसौ तत्र जग्मिवान् ॥ ७८ ॥ वरासने निषण्णं तं श्रेष्ठिभ्रान्त्याथ | सागरः । आहत्य शरूया नित्रिंशो, निर्यन्नारक्षकै धृतः ॥ ७९ ॥ केनाप्युक्तं हतः श्रेष्ठिन् !, सागरेण तवात्मजः । श्रेष्ठ्यूचे वत्स हुं ज्ञातं, वराकः शेखरो हतः ॥ ८० ॥ व्रतात् त्वं जीवितः किन्तु, सागरः वो हनिष्यते । सोऽवादीत्तात ! तं | प्रातर्मोचयिष्यामि निश्चितम् ॥ ८१ ॥ प्रातर्वध्यभुवं तस्मिन्नीयमानेऽथ पार्थिवम् । विज्ञपय्य कथंचित्तं, साज्जनेयो व्यमोचयत् ॥ ८२ ॥ ततस्तत्स्वजनैस्तुष्टः स्तूयमानः पदे पदे । सज्जनैः पूज्यमानश्च गृहेऽगात्पवनञ्जयः ॥ ८३ ॥ पित्रोपबृंहितः सुष्ठु त्वया वत्स ! कृतं ह्यदः । उपका (री) रहते रात्रौ यशः खैरं विजृम्भते ॥ ८४ ॥ दीर्घनिद्राकृते त्वस्मिन् मुद्रितं तद्धि सर्वथा । ततः स्वान्यहितं कुर्याद्देहार्थव्ययतोऽपि हि ॥ ८५ ॥ ततः प्रभृति सद्धम्मै, विधाय | पवनञ्जयः । खर्गमोक्षसुखाभागी, बभूव क्रमयोगतः ॥ ८६ ॥ इत्यवेत्य दशमत्रतसम्यक्पालने हि सुखमुज्वलमुचैः । तत्समस्त गुण सेवधितुल्ये, नित्यमत्र भविकाः ! प्रयतध्वम् ॥ ८७ ॥ ( खागता ) देशावकाशिके पवनञ्जयकथा ॥ अधुना पौषधोपवासः, तत्र पोषं पुष्टिं प्रक्रमाद्धर्मस्य घत्त इति पौषधोऽवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषः, तत्रोपवसनं पौषधोपवासः, स चाहारादिभेदाच्चतुर्द्धा, पुनरेकैकोऽपि द्विधा, देशसर्वभेदात् । तत्र देशत एकासनादि For Private & Personal Use Only 101% वृत्तिः ॥८३॥ lainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204