Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्राद्धप्र.
CHOSEN
॥८॥
गैरवोऽन्यत्र, कुमारोऽपि क्रमादसौ। संप्राप्य पैतृकं राज्यं,सद्धर्म च चिरं व्यधात् ॥६४॥ विधायाराधनां सम्यग, राजा मेघरथस्ततः । मृत्वा स्वर्गादिसौख्यानां, सद्भाजनमजायत ॥६५॥ एवं मेघरथस्य च वृत्तं, भो भो भव्यजना ! विनिशम्य । तत्सामायिकमादरवन्तो, भूयो भूय इह प्रकुरुध्वम्॥६६॥ (उद्धृतम् ) सामायिकवते मेघरथकथा॥२७॥ ___ अधुना देशावकाशिकं, तत्र योजनशतादिना यावज्जीवं गृहीतदिगव्रतस्य गृहशय्यास्थानादेः परतो गमननिषे-18 धरूपं पूर्वव्रतसंक्षेपकरणरूपं वा, यथा केनचिद्वरमात्रिकेण पूर्व द्वादशयोजनप्रमाणविषयव्यापकमाशीविषविषभृद्विपमदृग्विषप्रसरमपसारयता पश्चादीपत्क्षेत्रविषयेऽवस्थापितं, यथा वा सर्वाङ्गगतगरलमङ्गल्येकदेशे, तथैतदपि मुहूर्ता| दिकालावधिना आरम्भैकदेशेऽवकाशोऽवस्थानं तेन निवृत्तं देशावकाशिकं, यदुक्तं “एगमुहुत्तं दिवस, रायं पञ्चाहमेव अापक्खं वा। वयमिह धारेह दढं, जावइ उच्छहे कालं ॥१॥" अस्यातिचारप्रतिक्रमणायाह| आणवणे पेसवणे, सदे रूवे अ पुग्गलक्खेवे । देसावगासिअंमी, बीए सिक्खावए निंदे ॥ २८ ॥ - गृहादौ कृतदेशावकाशिकस्य गृहादेर्वहिस्ताकेनचित्किञ्चिद्वस्त्वानयत आनयनप्रयोगः १ एवं प्रस्थापयतः प्रेष्यप्रयोगः २ गृहादेवहिःस्थितस्य कस्यचित् कासितादिना कार्यकरणार्थमात्मानं ज्ञापयतः शब्दानुपातः ३
एवं वरूपं दर्शयतो मालादावारुह्य पररूपाणि वा प्रेक्ष्यमाणस्य रूपानुपातः ४ नियन्त्रितक्षेत्राद्वहिर्लेष्ट्वा ४.पणेन खकाय स्मारयतः पुद्गलक्षेपः ५ देसावगासिअंमी इत्यादि प्राग्वत् । अत्र पवनञ्जयकथेयम्
* ROSASUSASTR OS*
॥८
॥
LOC
Jain Educatio
n
al
For Private & Personel Use Only
jainelibrary.org
Loading... Page Navigation 1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204