Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
दू॥४८॥ गुरुरूचे न किं जग्मुः, सामायिकजपः खलु । चन्द्रावतंसकाद्यास्ते, भूपा अपि सुरालयम् ? ॥४९॥ ततो
मेघरथोऽवादी-दिदमाख्याहि मे व्रतम् । गुरुरूचे द्विधा ह्येतद्, देशसर्व विभेदतः ॥ ५० ॥ सर्वसामायिकं सर्वसा-18 |वद्यत्यागतो भवेत्। यावजी तथा त्रैधं, त्रिविधेनानगारिणाम ॥५१॥ देशसामायिकं यत्त, तन्मुहूर्तमगारिणाम् । समतायां द्विधा त्रेधा, साध्यं शिक्षाव्रतं मतम् ॥५२॥ श्रावकोऽपि कृते चास्मिन् , यत्स्याच्छ्रमणवत्ततः। पुनः पुनरिदं कुर्यात् , क्षणिकस्तु यदा तदा ॥ ५३॥ मनोदुष्प्रणिधानाद्यास्त्याज्याः पञ्चातिचारकाः । कुरूपश्वासकासादि-ती-18 ब्रदुःखादिदायिनः ॥ ५४॥ ततो मेघरथो नत्वा, गुरुं प्रोवाच भक्तिभाक् । देशसामायिकं तावद् , साम्प्रतं देहि मे | प्रभो! ॥ ५५॥ ततस्तस्मै प्रदत्तं तत् ,गुरुणापि यथाविधि । नृपादीनां पुनर्देश-विरत्यादि विशेषतः ॥५६॥ राजपुप्रस्ततः सोऽथ, तत्रैत्य गुरुसन्निधौ । मत्वा खं क्षणिकं धीरोऽसकृत्सामायिक व्यधात् ॥ ५७॥ जयपालोऽथ भूपाल-13 स्तामपभ्राजनां स्मरन् । हन्तुं मेघरथं प्रेषीद, दुष्टाभिमतपूरुषान् ॥ ५८॥ कपटश्रावकीभूय, तेऽप्युद्याने ययुस्ततः। सामायिकव्रतस्थस्य, कुमारस्य वधैषिणः ॥ ५९॥ यामिकः स्खलिता नैते, श्रावका इति ते ततः । कुमारं प्रत्यधा|वन्त, द्रुतं कृष्ट्वासिपुत्रिकाम् ॥६०॥ वीक्ष्य मेघरथोऽप्येतान् , घोराकारान् कृतान्तवत् । न चुकोप न चुक्षोभ, धर्मध्यानकनिश्चलः ॥६१॥ तत्सत्त्वतुष्टयोद्यान-देव्या ते स्तम्भितास्ततः । सामायिकेऽथ संपूर्णे, कुमारस्तानवोचत ॥ ६२॥ किमेतदथ तेऽप्यूचु-स्तं वृत्तान्तमशेषतः । कुमारोऽप्यभयं दत्वा, व्यस्राक्षीत्तान्महामनाः ॥६३॥ विजहु
SESEOSES
For Private
Jain Educatio
T
Personal Use Only
t ional
ww.jainelibrary.org
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204