Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 169
________________ CARICHECIRCTO ROCESCRESCRECTO ६ बजत्यन्योऽपि यः कश्चित्तस्य सर्व करोत्यसौ ॥ १८ ॥ अग्रेऽप्युत्कण्ठितो लोकः, प्रमोदापूर्णमानसः । तामाकर्ण्य टू विशेषेण, तत्क्षणात्प्रगुणोऽभवत् ॥ १९॥ कृत्वा मेघरथं राज्यरक्षकं निजनन्दनम्। प्राचालीदचलानाथश्चतुरङ्गबलान्वितः ॥ २० ॥ स्थाने स्थाने समं श्राद्ध-श्चैत्येष्वी गरीयसीम् । सृजनर्थिजनानां च, ददद्दानं महाद्भुतम् ॥२१॥ सत्साधर्मिकवात्सल्यं, कुर्वन् वस्त्रासनादिभिः। तन्वानोऽभयदानं च, क्रमात्सम्मेतमासदत् ॥२२॥ ततश्च सम्मुखा| यातदेवार्चकनरानुगः।आरोहत्सपरीवारस्तं शैलं नृपतिर्मुदा॥२३॥ जिनायतनमालोक्य, नृत्यति स्म दधत्तनौ । असंमान्तमिवानन्दं, रोमाञ्चव्याजतो बहिः ॥२४॥ चैत्यान्तर्विधिवद्गत्वा, कृत्वा तिस्रः प्रदक्षिणाः । सपयित्वा जिनानुचैरर्चयामास सादरः ॥ २५ ॥ दत्वा महाध्वजादींश्च, कृत्वा चाष्टाहिकोत्सवम् । ततश्चाशातनाभीरुरुत्ततार नृपो नगात् ॥ २६ ॥ देवार्चकं च सत्कृत्य, विसृज्य च ततोऽचलत् । सम्मुखं स्वपुरस्याथ, रुद्धोऽसौ भिल्लसेनयाद ॥ २७ ॥ श्रुत्वा मेघरथोऽप्येतत् , तत्रायासीत् द्रुतं ततः । ताभ्यां भग्नेऽथ संग्रामे, नंष्ट्वा भिल्लपतिर्ययौ ॥ २८॥ इतश्चास्वामिकं देशं, ज्ञात्वा प्रत्यन्तभूपतिः । जयपाल उपद्रोतुं, प्रावर्त्तत सुदुर्मतिः ॥ २९ ॥ ततो मेघरथस्तातं,81 ६ विसृज्य स्वपुरं प्रति । आ(अ)गात्तेन समं योद्धं, युद्धैकरसिकः खयम् ॥३०॥ युद्धे लग्ने च तं वड्वा, लात्वा च खपुरं 6 दप्रति । प्रतस्थे द्राक ततो मेघ-रथः सिद्धमनोरथः ॥३१॥ पुरे प्राप्तस्य राज्ञोऽथ, पौरैः कृतमहस्य सः । एत्य नत्वा है। च तं भूपं, मूर्त जयमिवार्पयत् ॥३२॥ राज्ञा च तद्दिने तत्र, गुप्तिमोक्षः कृतस्ततः । मुक्तः सत्कृत्य देशाय, खस्मै | 2 R RECREE १४ Jan Education For Private & Personal Use Only HOM.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204