Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्राद्धप्र.
॥७८॥
Jain Education
अर्चाञ्चक्रे जिनार्चाया, महाभक्तिर्महीयसीम् ॥ ३ ॥ ( ग्रन्थाग्रम् २२०० ) प्रारब्धेऽथ प्रवन्धेन, प्रधाने प्रेक्षणक्षणे । | द्वास्थेनागत्य विज्ञप्तः, प्रणम्यैवं महीपतिः ॥ ४ ॥ भावदेवाभिधः श्राद्धो, देव ! द्वारेऽस्ति सम्प्रति । आयातस्तीर्थया - त्रायां, युष्मचैत्यं विवन्दिपुः ॥ ५ ॥ राजाऽऽख्यतमेत्वेष, ततस्तेन प्रवेशितः । देवमभ्यर्च्य नत्वा च श्राद्धोऽसौ नृप| मभ्यधात् ॥६॥ तीर्थे संमेतशैले त्वं, पुण्डरीकोज्जयन्तयोः । अन्येष्वपि च चैत्यैषु, देवान् वन्दख मद्गिरा ॥७॥ साधवस्ते प्रयच्छन्ति, धर्मलाभाशिषस्त ( पंत ) था । ववन्दे तांस्ततो राजा, भक्त्या भून्यस्तमस्तकः ॥ ८ ॥ भावदेवोऽभ्यधायो, बन्दन्ते श्रावकाश्च ते । रञ्जितस्तद्विवेकेन, राजा तेभ्यो नमोऽकरोत् ॥ ९ ॥ नृपोऽथाख्यत्कियत्कालोऽभूद्गुहानिर्गतस्य ते । सोऽप्यूचे द्वादशाब्दानि ततो राजाऽब्रवीदिदम् ॥ १० ॥ धन्यस्त्वं येन तीर्थानि भूरि दृष्टान्यहं पुनः । अधन्यो येन नाद्राक्षं, तीर्थमत्रैकमप्यहो ॥ ११ ॥ सोऽवादीद्वन्दमानाः स्थः, सदा यूयं सदाशयात् । ततो भूयोऽभ्यधापो, महत्तीर्थ किमेषु ! भोः ! ॥ १२ ॥ सोऽप्यूचे यत्र संप्राप्ता, विंशतिस्तीर्थनायकाः । निर्वाणं तेन शैलोऽसौ, संमेतस्तीर्थमुत्तमम् ॥ १३ ॥ भावदेवं ततो नीत्वा, राजा निजनिकेतने । भोजयित्वा च सत्कृत्य, वस्त्राद्यैर्व्यसृजत्ततः ॥ १४ ॥ | संमेतासन्नभूनाथान्, दूतेनाथेत्यवी भणत् । यदि राज्यापहारादि - शङ्का काचिन्न वो हृदि ॥ १५ ॥ ततो जयरथोऽभ्येति, संमेते वन्दितुं जिनान् । प्रत्यूचुस्तेऽपि राजा यत्कु (ऽयं कु र्यात् क्षिप्रं यथेप्सितम् ॥ १६ ॥ ततो जयरथो राजा, | जय श्रीकुलमन्दिरम् । नगरे कारयामास, नरैराघोषणामिति ॥ १७ ॥ सम्मेततीर्थयात्रायां, राजा यास्यति तत्समम् ।
For Private & Personal Use Only
वृत्तिः
112611
jainelibrary.org
Loading... Page Navigation 1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204