Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्राद्धप्र.
॥७९॥
सोऽथ व्यसृज्यत (विसृज्य च) ॥३३॥ सूरिविजयघोषोऽथ, तत्रातिशयसूत्रभृत् । रम्ये कुसुमखण्डाख्ये, उद्याने सम-1 वृत्तिः |वासरत् ॥३४॥राजाद्यास्तत्र गत्वाऽथ, नत्वा च तमुपाविशत्। तीर्थयात्राफलं सूरिप्रवरोऽथैवमूचिवान् ॥३५॥ तीथ-IX| यात्रादिकां नित्यं, ये कुर्वन्ति प्रभावनाम् । तेषां हि तीर्थकृत्त्वादिपदवी न दवीयसी ॥३६॥ अथैनं वन्दितुं तत्राजग्मतु तरावुभौ । तत्रैकः सुभगो नीरुक, सुरूपश्च सुपर्ववत् ॥३७॥ द्वितीयो दुर्भगो दीनः, कुरूपः पापपुञ्जवत्।। श्वासकासज्वरााग्रषोडशामयमन्दिरम् ॥ ३८॥ गुरुस्ताभ्यां ववन्देऽसौ, ततः सूरिं सुरूपकः । पप्रच्छ कि पुरा | चक्रेऽनेनात्रायं यदीदृशः ॥ ३९॥ गुरुराख्यत्पुराभूतामिहैव क्षितिपात्मजौ । सोमसिंहाग्निसिंहाख्या-बन्योऽन्यं स्नेहसंयुतौ ॥४०॥ तयोर्येष्ठः खभावेन, कृपालुः शान्तमानसः । कनिष्ठकस्तु निर्धा, निर्दयो निष्ठुराशयः ॥४१॥18 पापादौ प्रवृत्तं तं, ज्येष्ठोऽभीक्ष्णं न्यषेधयत् । सोऽपि तं प्रत्यवाचैवं. धर्माधर्मकथा वृथा ॥४२॥ अयोग्योऽयमिति । ज्ञात्वा, सोमसिंहस्ततोऽधिकम। सहजोपशमाजीवदयादौ सादरोऽभवत् ॥४३॥ मृत्वा कालेन सौधर्म, देवाऽजान ततश्युतः । अभूः स त्वमिहात्यन्तं, प्राक्साम्याद्रूपसौख्यभाक ॥४४॥ अग्निसिंहस्त्वशान्तात्मा, मृत्वा भ्रान्त्वा च दुर्गतौ । कासश्वासादिरोगातः, स जज्ञेऽयं तवानुजः ॥४५॥ निशम्येत्यल्पकर्मत्वा-जातजातिस्मृतिः स तु । परंतु | संवेगमापन्नः, सुरूपः शिश्रिये व्रतम् ॥ ४६॥ सत्यमेतन्न वा सत्यमित्याशङ्काकुलाशयः। द्वितीयो गुरुकमेवानिवृ-IN सागाद्यथागतम् ॥४७॥अथ मेघरथोऽवोचत् , भविष्यामः कथं प्रभो!। राज्यराष्ट्रादिसावद्य-पङ्कममा दिवानिशम् ?
॥७९॥
Jain Education BEM
For Private & Personel Use Only
A
jainelibrary.org
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204