Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 155
________________ RERMANCAR बीभच्छं । रक्खसपरितुलियभक्खगमामयजणयं कुगइमूलं ॥१॥" चशब्दाच्छेषाभक्ष्यद्रव्याणामनन्तकायादीनां च परिग्रहः। तानि पञ्चोदुम्बर्यादीनि, पुष्पाणि करीरमधूकादिकुसुमानि चशब्दात्रससंसक्तपत्रादिपरिग्रहः । फलानि जम्बूबिल्वादीनि, एषु च मद्यादिषु राजव्यापारादौ वर्तमानेन यत्किंचित्क्रापणादि कृतं तस्मिन् , एतैरन्तर्भोगः सूचितः। बहिस्त्वयं 'गंधमल्ले यत्ति' गन्धा वासाः, माल्यानि पुष्पस्रजः, अत्रोपलक्षणत्वाच्छेषभोग्यवस्तुपरिग्रहः, (इत्येवं)रूपे उपभोगपरिभोगाख्ये द्वितीये गुणव्रतेऽनाभोगादिना यदतिक्रान्तं तन्निन्दामि। अत्र भोगतोऽ-द तिचारप्रतिक्रमणायाह| 'सच्चित्ते पडिबद्धे, अपोलदुप्पोलिअंच आहारे । तुच्छोसहिभक्खणया पडिक्कमे देसि सव्वं ॥२१॥ 'सचित्तेत्ति' कृतसचित्तप्रत्याख्यानस्य कृततत्परिमाणस्य वा सञ्चित्तमतिरिक्तमनाभोगादिनाभ्यवहरतः, सचित्ता-12 Bहारोऽतिचारः १। एवं वृक्षस्थं गुन्दादि राजादनादि वा सास्थिकं फलं मुखे प्रक्षिपतः सचित्तप्रतिबद्धाहारः २॥ एवमपक्वस्याग्निनाऽसंस्कृतस्यापरिणतकणिक्कादेर्भक्षणमपक्वौषधिभक्षणात् ३ । एवं दुष्पक्कस्य पृथुकादेर्दुष्पक्कौषधिभक्षणतः४। तुच्छा तृप्त्यहेतुत्वादसारा ओषधीः कोमलमुद्गशिङ्गादिका भक्षयतस्तुच्छौपधेर्भक्षणात् ५। एतद्विषये पडिक्कमे इत्यादि प्राग्वत् ॥२२॥ अत्र च व्रते भोगोपभोगोत्पादकानि बहुसावधानि कर्मतोऽङ्गारकादीनि पञ्च RESEARCRE JainEducation For Private Personel Use Only hinelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204