Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्राद्धप्र.
॥७
॥
धर्म, स्वर्गादिसुखभागभूत् । इहामुत्रापि दुःख्येव, स्कन्दस्तु व्रतखण्डनात् ॥ ५५ ॥ दिग्व्रतमेवं भव्यजनौघाः,IPI प्राणिगणकत्राणविधायि । सम्यगवत्य खच्छमनस्कास्तत्र सदा यत्नं प्रकुरुध्वम् ॥ ५६ ॥ (रुक्मवती) षष्ठव्रते
भ्रातृद्वयकथा ॥ १९॥ है साम्प्रतं द्वितीयं गुणव्रतं, तच्च द्विधा, भोगतः कर्मतश्च, भोगोऽपि द्विधा, उपभोगपरिभोगभेदात् । तत्र उप है है| इति सकृद्भोगः आहारमाल्यादेरासेवनमुपभोगः, परीत्यसकृद् भोगो भवनाङ्गनादीनामासेवनं परिभोगः, तत्र है गाथामाह
मजमि य मंसंमि अ, पुप्फे अ फले अ गंधमल्ले ।उवभोगे परिभोगे, बीयंमि गुणव्वए निंदे ॥२०॥
श्रावकेण तावदुत्सर्गतः प्रासुकैपणीयाहारिणा भाव्यं, असति अचित्ताहारिणा, तदसति बहुसावद्यमद्यादीन् वर्जयित्वा प्रत्येक मिश्रादीनां कृतप्रमाणेन भवितव्यं । भणितं च-निरवज्जाहारेणं १ निजीवणं २ परित्तमीसेणं ३। अत्ताणुसंधणपरा, सुसावगा एरिसा हुंति ॥१॥” (ग्रन्थाग्रम् २०००) तत्र मद्यं मदिरा अत्र च प्रथममु|पन्यासो बहुदोषाश्रयत्वात् , यदाहुः-गुरुमोहकलहनिद्दा-परिभवउवहासरोसमयहेऊ।मजं दुग्गइमूलं, हिरिसिरि-8 मइधम्मनासकरं ॥१॥” तथा मांसं पिशितं, एतदपि निन्द्यमेव, यदुक्तं-"पंचिंदियवहभूयं, मंसं दुग्गंधमसुइ
॥७
॥
Jain Education
ForPrivatesPersonal Use Only
lainelibrary.org
Loading... Page Navigation 1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204