Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 158
________________ वृत्तिः श्राद्धप्र. नघमनाः शृणु ॥५॥ मगधेषु पुरा जज्ञे, पुरे राजगृहाभिधे । श्रेष्ठिनः कुरुचन्द्रस्य, नन्दनो मधुसूदनः ॥६॥ आगादव्यक्तलिङ्गयेको, भिक्षार्थ तगृहेऽन्यदा। ढौकितानि विरूढानि, तेन तस्य ततो मुदा ॥ ७ ॥ निषिध्य तानि ॥७३॥ निगेच्छंस्तेन पृष्टोऽथ लिङ्गयसौ। किं नाग्रहीरिमानि त्वं ?, किं वा व्रतमशिश्रियः ? ॥८॥ अयं महाप्रबन्धोऽस्तीत्युक्त्वाऽसौ निर्गतस्ततः। अपराहे पुनर्गत्वा, तेन पृष्टोऽथ सोऽब्रवीत् ॥९॥ प्रव्रज्यां जगृहे पूर्व, सूत्रार्थौ च (र्थोऽयं) मया ततः । पश्चात्पर्यत्यजं तां धिक, परीषहपराजितः ॥ १० ॥ अव्यक्तलिङ्गभृद्विभ्रच्छ्रावकद्वादशवतीम् । सिद्धपुत्र इति ख्यातोऽहं भोः समयभाषया ॥ ११॥ निषिद्धानि विरूढानि, यत्तु तत्कारणं शृणु । अस्ति भोगोपभोगाख्यं, सप्तमं गृहिणां व्रतम् ॥ १२ ॥ द्वाविंशतिरभक्ष्याणि, द्वात्रिंशदपि तत्र च । त्याज्यान्यनन्तकायानि, जन्तुमिश्रफलानि च ॥१३॥ कार्य शेषेषु सङ्खयानं, फलमस्याङ्गिनां पुनः । सर्वभोगाङ्गसामग्री, पुष्कला स्याद्भवे भवे ॥ १४ ॥ त्याज्या दोषास्तु पञ्चास्मिन् , सच्चित्ताहारतादयः। घोररोगप्रदाः सर्वभोगविघ्नकृताः सदा ॥ १५॥ तस्मादनन्तकायान्तर्गतत्वात्पापभीरुणा । गृहीतानि विरूढानि, न मया मधुसूदन ! ॥१६॥ श्रुत्वेत्यादत्त तत्पार्थे, स श्रेष्ठी सप्तमं व्रतम् । म्लेच्छरुत्पाट्य नीतोऽसा-वन्यदाऽनार्यभूमिषु ॥ १७॥ अनार्यसङ्गतस्तत्रातिचर्य बहुशो व्रतम् । व्यन्तरेषु सुरोऽथा-16 | भूत् , मृत्वा स मधुसूदनः ॥१८॥ आयुःक्षये ततश्युत्वा, विशालायां महाश्रियः सोऽहं पुरुपदत्ताख्यो, विजय (सिंहादाख्यवणिज) स्यात्मजोऽभवम् ॥१९॥ तेन व्रतातिचारेण,रोगोऽयं मेऽभवत्पुनः। अद्राक्षमन्यदोद्याने,केवलज्ञानिनं मुनिम् OCCORROSIO ॥७३॥ SIOS Jain Education Intel For Private & Personel Use Only wjalrnelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204