Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्राद्धप्र.
॥७२॥
द दश कर्मादानानि तीव्रकर्मोपादानानि, श्रावकेण ज्ञेयानि, नतु समाचरणीयानि । अतस्तेषु यदनाभोगादिनाऽऽच
रितं तत्प्रतिक्रमणायाह2 इंगाली वणसाडी, भाडी फोडी सुवज्जए कम्मं । वाणिजं चेव य दंत-लक्खरसकेसविसविसयं ॥२२॥2
एवं खु जंतपीलणकम्मं निलंछणं च दवदाणं । सरदहतलायसोसं, असईपोसं च वज्जिज्जा ॥ २३ ॥ ___ 'इङ्गालीत्ति,' अङ्गारकर्माकारकरणं, एवमन्यदपि वह्निसमारंभेण यजीवनं तदङ्गारजीविका १ एवं वनकर्मादीन्यपि वाच्यानि अत्रैताः गाथाः-इंगालविक्कयं इट्ट-बायकुम्भारलोहगाराणं । सोनारभाडभुआइ-आण कंमं तमिंगाली ॥१॥ फुल्लफलपत्ततणकट्टपणियकंदाइआण विकिणणं । आरामकच्छियाकरणयं च वणकम्ममाहंसु ॥ २ ॥ सगडाणं घडणघडावणेण तविकएण जा वित्ती। तं सागडियं कम्म, तदंगविकिणणमवि नेअं॥३॥ नियण्णुवगरणेणं, परकीयं भाडएण जो वहइ । तं भाडकम्ममहवा, वसहाइसमप्पणाऽन्नसि ॥४॥ जवचणयागोहुममुग्गमासकरडिप्पभिईण धन्नाणं । सत्तुअदालिकाङ्गिकतंदुलकरणा य फोडणयं ॥५॥ अहवा फोडीकम्मं, सीरेणं भूमि
फोडणं जंतु। सिलउद्दणउदृन्तं, खणणं लवणागराईणं ॥६॥नहदंतचम्मखल्ला, भरियकवाडा य सिप्पसंखा य । कत्थूहारिपूयवसामाइयं च इह दन्तवाणिजं ॥७॥ लक्खा धाडि गुलिआ, मणसिल हरियाल वजलेवाणं । विकिणणल
॥७२॥
Jain Education
JKoll
For Private
Personal Use Only
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204