Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्राद्धप्र.
॥७५॥
नाटकादौ निरीक्षितानि, रसोऽन्येषामपि तद्वृद्धिहेतुर्वर्णितः, एवं गन्धादीन्यपि, अत्र विषयग्रहणात्तजातीयमद्यादिप्रमादस्य पञ्चविधस्यापि ग्रहः, यद्वालस्येन तैलादिभाजनास्थगनं प्रमादाचरितं, तस्मिंश्च पडिक्कमे इत्यादि प्राग्वत् । अत्रातिचारप्रतिक्रमणायाह'कंदप्पे कुक्कुइए, मोहरि अहिगरण भोगअइरित्ते। दंडंमि अणट्टाए, तइअंमि गुणव्वए निंदे॥ २६ ॥
प्पो मोडोदीपक हास्यं १ कोकच्यं नेत्रादिविक्रियाग हास्यजनक विटचेष्टितं २ मौखयं असम्बद्धबहभाषित्वं ३ 'अधिकरणत्ति,' संयुक्ताधिकरणता, तत्राधिक्रियते नरकादिष्वात्मानेनेत्यधिकरणं, मुशलोदूखलादिकं, संयुक्तं तत्तक्रि (मर्थक्रि ) यायां प्रगुणीकृतं, तच्च तदधिकरणं च, तभावः संयुक्ताधिकरणता, इह विवेकिना संयुक्तंगच्यादि न धारणीयं, तदृष्ट्वा जनो गृह्णन्न निवारयितुं शक्यते, वियुक्ते तु खत एव निवारितः स्यात् , भोगअइरित्ते-है। त्ति भोगपरिभोगातिरिक्तता, तदाधिक्यकरणे ह्यन्येऽपि तत्तैलामलकादि याचित्वा स्नानादौ प्रवर्तन्ते 'दण्डंमि
अणट्टाएत्ति' अनर्थदण्डाख्ये, तइयंमीत्यादि प्राग्वत् । अत्र चित्रगुप्तकथेयम्2 बभूव कोशलापुर्या, भूपतिर्जयशेखरः । प्रिया मनोरमा तस्य, मनोरमगुणान्विता ॥ १ ॥ पुरुषदत्तपुरुष-सिंहा
ख्यौ च तयोः सुतौ । तथा समस्तशास्त्रज्ञो, वसुनामा पुरोहितः ॥२॥ तत्पुत्रश्चित्रगुप्ताख्यः, केलिकौतूहलप्रियः।
CACAUSESANGREALISAX
॥७५॥
CL994
d
inelibrary.org
Jain Education in
For Private 8 Personal Use Only
Loading... Page Navigation 1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204