Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
क्खवणियं, तुयरियसकुरडमाईणं ॥ ८॥ महुमज्जमंसमक्खण, चउण्ह विगईण जमिह विक्किणणं । रसवाणिज तह दुद्धतिल्लघयदहिअपभिईणं ॥ ९॥ मणुयाणं तिरियाणं, विक्किणणं इत्थ अन्नदेसे वा । केसवणिज भन्नइ, गोगदहअस्समाईणं ॥१०॥ विसवाणिजं भन्नइ, विसलोहप्पहरणाण विक्किणणं । धणुहसरखग्गछुरिया-परसुअकुद्दालियाइणं ॥ ११॥ सिलउक्खलमुसलघरट्टकंकयाईण जमिह विकिणणं । इच्छुतिलपीलणं वा, तं बिन्ती जंतपीलणयं ॥ १२॥ कन्नाण फालणं नासवेहवद्धियय डंभणं तिरिसुं । कंबलपुच्छच्छेयण-पभिई निलंछणं भणियं ॥ १३॥ वणदवदाणमरणे, दवग्गिदाणं च जीववहजण। सरदहतलायसोसो, बहुजलयरजीवखयकारी ॥१४॥ मज्जारमोरमक्कड-कुक्कुडसालहियकुक्कुराईणं । दुट्ठित्थिनपुंसाईण, पोसणं असइपोसणयं ॥ १५ ॥ सूत्रे च एवंखुशब्दो गाथा-18 पर्यन्ते सम्बध्यते । ततश्चैवंप्रकाराणि खरकर्माणि गुप्तिपालादीनि च, खु निश्चयेन सुश्रावको वर्जयतीति, अत्र है भोगतः कर्मतश्च पितापुत्रयोतिम्__कुरुदेशावतंसेऽभून्नगरे हस्तिनापुरे । महेभ्यो मेघ इत्याख्यो, मेघवजनताप्रियः ॥ १॥ देवकीति प्रिया तस्य, तनयः सुप्रभाभिधः । मेघः कुसुमखण्डेऽगात् , उद्याने रन्तुमन्यदा ॥२॥ श्रीदेनाभ्यय॑मानांहिं, दृष्ट्वैकं तत्र कुष्ठिनम् । मुनि ननाम यावत्तं, श्रीदस्तावत्तिरोदधे ॥३॥ मेघोऽनाक्षीनमन्ति त्वां, ये ते स्युनीरुजः प्रभो !। स्वयं त्वीदृग्| रुजाक्रान्तस्तदत्र किमु कारणम् ? ॥४॥ मुनिराख्यदवश्यं नो, नाशोऽस्ति कृतकर्मणाम् । प्राकृतं दुष्कृतं तन्मे, मेघा
ASHISHERS REARRINCREA5
Jain Education
For Private & Personal Use Only
Mainelibrary.org
Loading... Page Navigation 1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204