Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 125
________________ व्रतानि पुनरित्वरकालिकानि, शिष्यकस्य विद्याग्रहणमिव पुनः पुनरभ्यसनीयानि चत्वारि सामायिकादीनि ॥८॥ अधुना प्रथममाह81 पढमे अणुव्वयंमि, थूलगपाणाइवायविरईओ। आयरिअमप्पसत्थे, इत्थ पमायप्पसंगेणं ॥९॥ हूँ, प्रथमे सर्वत्रतानां सारत्वादादिमेऽणुव्रतेऽनन्तरोक्तखरूपे, स्थूलको वायरुपलक्ष्यत्वाद्वादरो गत्यागत्यादिव्यक्तलि-16 द्वित्रिचतुःपञ्चेन्द्रियजीवसम्बन्धिनां प्राणिनां द्वीन्द्रियादीनामस्थ्याद्यर्थमतिपातो विनाशस्तस्य विरतिनिवृत्तिस्तस्याः । सकाशादतिचारादतिचरितमतिक्रान्तं, एतच सर्वविरतिसंक्रमेऽपि स्यान्न च तत्प्रतिक्रमणार्हमत आह-अप्रशस्ते 81 क्रोधादिनौदयिकभावे सति 'इत्थत्ति' अत्रैव प्राणातिपाते, प्रमादप्रसङ्गेन प्रमादो मद्यादिः पञ्चधा तत्र प्रसजनं । प्रकर्षण प्रवर्तनं प्रसङ्गस्तेन, एकग्रहणेन तजातीयग्रहणादाकुट्याधरपि, यद्वा विरतिमाश्रित्य यदाचरितं वक्ष्यमाणं वधबन्धादिकमसाध्वनुष्ठितमिति ॥९॥ तदेवाह| वह १बंधरछविच्छेए, अइभारे ४ भत्तपाणवुच्छेए ५। पढमवयस्सइआरे, पडिक्कमे देसि सव्वं॥१०॥31 वधो द्विपदादीनां निर्दयताडनं 'बन्धो' रज्ज्वादिभिः संयमनं 'छविच्छेदः' कर्णादिकर्तनं, अतिभारः शक्त्यनपेक्षं गुरुभारारोपणं, भक्तपानव्यवच्छेदः अन्नपाननिरोधः। सर्वत्र क्रोधादिति गम्यते । एतांश्च प्रथमव्रताति JainEducationN on For Private Personal Use Only

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204