Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 137
________________ पशुरामोऽथ जग्मिवान् । वणिजो जयदेवस्य, विपणौ निषसाद सः ॥३१॥ जज्ञे परिचयस्तेन, नित्यं तत्र निपीदतः। तौ द्वावप्यन्यदा स्नातुं, पुष्करिण्यामुपेयतुः ॥३२॥ श्रेष्ठिनः क्रीडतस्तत्र, पतत्तीरेऽङ्गुलीयकम् । स्नात्वा च तदविज्ञाय, प्रतस्थे खगृहं प्रति ॥ ३३॥ पशुरामोऽथ तदृष्ट्वा, गृहीत्वा यावदन्वगात्। तावत् तत्पतितं ज्ञात्वा, श्रेष्ठी गाढं विपे-16 |दिवान् ॥३४॥ पश्चादापतितः पशु-रामो ज्ञात्वा तमातुरम् । मया लब्धमिदं श्रेष्ठिन् !, ब्रुवन्नित्येतदार्पयत् ॥३५॥ तुष्टः श्रेष्ठी जगादेवं, कुत्र त्वमिदमासदः। स स्माहासादितं ह्येतत् , मया वाप्यास्तटे ननु ॥ ३६ ॥ जयदेवोऽथ तं|8| ज्ञात्वा, परस्खविगतस्पृहम् । शशंसेति त्वयैवेयं, रत्नगर्भा ध्रुवं धरा ॥३७॥ युतस्य पशुरामेण, श्रेष्ठिनस्तस्य सोऽन्यदा । अदीदृशदलङ्कार, तं गुप्तं कालिकासुतः ॥ ३८॥ तमालोक्य जगादेवं, जयदेवो विशारदः। महामूल्यमदो लातु| मलमेतन्महीभृतः ॥३९॥ प्रच्छन्नं श्रेष्ठिने प्रोच्य, वृत्तान्तं तस्य मत्रिसूः । कुतस्त्वमागा इत्यूचे, संभ्रमात्कालिका सुतम् ॥४०॥ अजानन्निव सोऽप्यूचे, किमेतत्प्रच्छनं तव । स्मित्वोचे पशुरामस्तं, व्यस्मापरिचिरेण किम् ? ॥४१॥ द्र हमत्रिणोऽर्जुनसंज्ञस्य, भोः काम्पिल्यपुरे किल । कालिकासुतनामा त्वं, दासोऽसि ननु मत्पितुः ॥४२॥ धार्यमा लम्ब्य दासस्तं, प्रत्यूचे तरलेक्षणः । भ्रान्तोऽसि भद्र सादृश्यान्ननु विज्ञोऽपि साम्प्रतम् ॥ ४३ ॥ अथोचे जयदेवस्तं, कुत्रत्योऽसि किमाह्वयः । अलङ्कारश्च कस्यायं, मूल्यं किं वास्य कल्पितम् ॥४४॥ सोऽप्यूचे सेवको गङ्गानामाहं रोहिदणेशितुः। तदीयोऽयमलङ्कारो, लक्षमूल्यो हि निश्चितम् ॥४५॥ श्रेष्ठयुवाच मृषाप्यज्ञ ! वक्तुं नो वेत्सि रे ननु । एकैक-| OGSSSSSSSSSSSSSS n on For Private Personal Use Only

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204