Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
3
| एवं शेषाण्यपि विकृतिगतानि तानि चामूनि - अहपेया १ दुद्धट्ठी २, दुध्धवलेही य ३ दुध्धसाडी य ४ पंच य विगइगयाई, दुर्द्धमि क्खीरिसहियाई ५ ॥१॥ अंबिलजुयंमि दुध्धे, दुध्धदहीदक्खमीसरध्वंमि । पयसाडी तह तंदुलचुण्णय सिद्धमि | अवलेही ५ ॥ २ ॥ दहिए विगइगयाई, घोलवड १ घोल २ सिहरिणि ३ करंबो ४ । लवणकणदहियमहियं ५ | संगरिगामि अप्पडिए ३॥ पक्कघयं घयकिट्टी २, पक्कोसहि उवरि तिरियसप्पिं च ३ । निब्भंजण ४ वीसंदणगा ५ य | घयविगयगयाई ||४|| तिलमली १ तिलकुट्टी २, बहुं तिलं ३ तहोसहुवरियं ४ । लक्खाइदवपक्कं तिलं ५ तिलमि पंचैव ॥ ५ ॥ अधकड्डिक्खुरसो १, गुलवाणीयं च २ सक्करा ३ खंड ४ । पायगुलं ५ गुलविगईविगयगयाई तु पंचेव ॥ ६ ॥ एगं एगस्सुवरिं, तिण्होवरि बीयगं च जं पकं । तुप्पेणं तेणं चिय २ तइअं गुलहाणियापभिई ३ ॥ ७ ॥ चउत्थं जलेण | सिध्धा, लप्पसिया ४ पंचमं तु पूअलिया ५। चुप्पडिअतावियाए, परिपक्का तीस मिलिएसु ३० ॥ ८ ॥ सांप्रतमभक्षविकृतयस्तत्र मधु त्रेधा माक्षिकं, कौन्तिकं, भ्रामरं च मद्यं द्वेधा काष्ठपिष्टोद्भवभेदात्, मांसं त्रेधा जलस्थलखेचरजन्तूद्भवभेदात्, चर्मरुधिरमांसभेदाद्वा, म्रक्षणं चतुर्द्धा पूर्वोक्तमेव । एकादिविकृतिप्रत्याख्यानं, निर्विकृतिक प्रत्याख्यानं च विकृतिप्रत्याख्यानेन संगृहीतं । अत्र 'गिहत्थसंसद्वेणं'ति गृहस्थेन स्वप्रयोजनाय दुग्धेन संसृष्ट ओदनः, दुग्धं तु तमतिक्रम्योत्कर्षतश्चत्वार्यङ्गुलानि यावदुपरि वर्त्तते ततस्तदुग्धमविकृतिः, पञ्चमाङ्गुलारम्भे तु न विकृतिरेव, एवम| न्यान्यपि गृहस्थसंसृष्टानि । यथा - खीरदहीवियडाणं, चत्तारि अङ्गुलाएँ संस। फाणियतिलघयाणं, अंगुलमेगं तु संसहं ॥ १ ॥
For Private & Personal Use Only
ainelibrary.org