Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कथंचित्कर्मक्षयोपशमादेः सम्यग्दर्शनं ततो ज्ञानं ततश्चारित्रमित्येवंभूतया गतास्तेभ्यः, लोकाग्रमुपगतेभ्यः सिद्धिक्षेत्र है सम्प्राप्तेभ्यः, नमः सदा सर्वसिद्धेभ्यः, तीर्थसिद्धादिपञ्चदशविधेभ्यः, तेचामी जिणं १ अजिण २ तित्थ ३ तित्था ४ गिहि ५ अण्ण ६ सलिंग ७ थी ८ नर ९ नपुंसा १० । पत्तेय ११ सयंबुद्धा य १२ बुद्धबोहि १३ क १४ णिक्का य
१५।१।बुद्धा आचार्यास्तैोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः। शेष व्यक्तम् । सिद्धस्तुतिरष्टमोऽधिकारः॥ ४ अथासन्नोपकारित्वाद्वर्तमानतीर्थाधिपतेः श्रीवीरखामिनः स्तुतिं पठति
‘जो देवाणवि देवो, जं देवा पंजली नमसंति । तं देवदेवमहिअं, सिरसा वंदे महावीरं ॥२॥[3]
OSHO*SUSHOT
N९ सुहुमु, १० वसम ११ खीण १२ सजोगी १३ अजोगी १४ गुणा ॥ १॥ कर्मग्रन्थे. १ तीर्थकरत्वेन सिद्धा जिनसिद्धा-ऋषभादिवत् ।।
२ अतीर्थकरसिद्धा- भरतादिवत् । ३ तीर्थे प्रवृत्ते सिद्धाः-जम्बुस्खाम्यादिवत् । ४ अतीर्थसिद्धा- मरुदेवादिवत् । ५ गृहस्थलिङ्गेन सिद्धाः -चिलातिपुत्रवत् । ६ अन्यलिङ्गेन सिद्धा-बल्कलचीरीवत् । ७ साधुवेषेण सिद्धाः-खलिङ्गसिद्धाः । ८ स्त्रीसिद्ध :-चन्दनावत् । ९ पुंसिद्धाइलातीपुत्रवत् । १० कृत्रिमनपुंसकसिद्धा-गाङ्गेयादिवत् ११ प्रत्येकबुद्धसिद्धाःकरकण्डादिवत् । १२ खयम्बुद्धसिद्धाः कारणं विनापि आर्द्रकुमारवत् । १३ आचार्यबोधिता-बुद्धबोधिताः । १४ एकसमये एके सन्तो ये सिद्धा-एकसिद्धाः । १५ एकसमये अनेके सिद्धाअनेकसिद्धाः ।
O
SHOP
hinelibrary.org
For Private Personal Use Only
Jain Education in