Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्राद्धप्र.
॥३६॥
Jain Educatio
९ ॥ वेदिकाबद्धं जान्वोरुपरि हस्तौ निवेश्य १ अधो वा २ उत्सङ्गे वा ३ जानुमेकं ४ द्वौ वा करद्वयान्तः ५ कृत्वा १० ॥ भयेन संघकुलगच्छादिभ्यो विभ्यतः ११ ॥ भजमानं भजते भक्ष्यते वा मां गुरुरिति बुद्धिमतः १२ ॥ मैत्री मित्र मे आचार्यो मैत्री भवत्वनेन सहेति वा १३ ॥ गौरवं सामाचारीकुशलोऽहमिति | गर्वेण १४ ॥ कारणात् वस्त्रादिलाभ हेतोः १५ ॥ स्तैनिकं लाघवभयात्प्रच्छन्नं १६ ॥ प्रत्यनीकं आहारादिकाले १७ ॥ रुष्टं क्रुद्धेनात्मना, क्रुद्धस्य गुरोर्वा १८ ॥ तर्जितं न कुप्यसि न प्रसीदसि वा किं त्वया वन्दितेनेत्यादि वदतः १९ ॥ शठं विश्रम्भार्थ ग्लानत्यमिषेण वा न सम्यकू २० ॥ हीलितं गणिन् वाचकेत्यादिवचोभिर्हतः २१ ॥ विपरिकुञ्चितं अर्द्धवन्दिते एव देशादिविकथाः कुर्वतः २२ ॥ दृष्टादृष्टं तमसि एव| मेवासीनस्य दृष्टस्य तु सम्यगावर्त्तादीन् कुर्वतः २३ ॥ शृङ्गं आवर्त्तेषु शिरसो वा मदक्षीणे शृङ्गे स्पृशतः २४ ॥ करं राजकर इव मन्यमानस्य २५ || मोचनं न मुच्येऽहमस्मादिति चिन्तयतः २६ ॥ आश्लिष्टनालिष्टं रजोहरणशिरोभ्यामाश्लेषानाश्लेपाचतुर्द्धा २७ ॥ न्यूनं व्यञ्जनावश्यकैर सम्पूर्ण २८ ॥ उत्तरचूलं वन्दनानन्तरं मस्तकेन - वन्दे इत्यभिदधतः २९ ॥ मूकं अव्यक्तखरं ३० ॥ ढहरं महच्छन्द ३१ ॥ चूडुलिर्क उल्मुकवद्रजोहरणं वि भ्रतः, हस्तं भ्रमयित्वा सर्वान्वन्दे इति वा वदतः ३२ ॥ किइकम्मंपि कुणतो, न होइ किइकम्मनिजराभागी । बत्तीसामन्नयरं, साहू द्वाणं विराहंतो ॥१॥ बत्तीसदोसपरिसुद्धं, किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं,
For Private & Personal Use Only
वृत्तिः
॥३६॥
www.jainelibrary.org