Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
३.५३-५४]
तृतीयोन्मेषः
२११
इत्यन्तरश्लोकः ।
एवं गुणभतादपि स्वरूपोत्कर्षमाहात्म्यादलंकारसामान्यस्वभावात् कांश्चिदलंकारानभिधायेदानी विभूषणत्वादेव तथाविधान गुणभूतानुपक्रमते । तत्र दृष्टान्तं तावदभिधत्ते
वस्तुसाम्यं समाश्रित्य यदन्यस्योपदर्शनम् ।
इवाद्यसंभवे तत्र दृष्टान्तः सोऽभिधीयते ।। ५३॥ वस्तुसाम्येत्यादि “यदन्यस्य” (“ यस्मात् ") वात् प्रस्तुतात् “अन्यस्य” व्यतिरिक्तवृत्तेः पदार्थान्तरस्य “उपदर्शनम्” = उपनिबन्धनं स दृष्टान्तनामालंकारोऽभिधीयते । कथं “वस्तुसाम्यं समाश्रित्य” “वस्तुनोः” पदार्थयोः दृष्टान्तदाान्तिकयोः “साम्यं" सादृश्यं “समाश्रित्य” निमित्तीकृत्य । लिङ्गसंख्याविभक्तिस्वरूपलक्षणसाम्यवजितमिति (बोधनार्थ) वस्तुग्रहणम् । “तत्र" उपान्ते “इवाद्यसंभवे” सादृश्याभिधायिनामिवप्रभृतीनां विरहे । तदेवमुपमाया: वाचकमग्रे व्यतिरिच्यते । यथा
सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥२०० ।। (अत्र) पादत्रयमेवोदाहरणं, चतुर्थे भूषणान्तरसंभवात् ।
दृष्टान्तमभिधाय तत्संबद्धविभूषणप्रस्तावात् समानच्छायमर्थान्तरन्यासमभिधत्ते ।
वाक्यार्थान्तरविन्यासो मुख्यतात्पर्यसाम्यतः । ज्ञेयः सोऽर्थान्तरन्यासः यः समर्पकतयाहितः ॥५४॥

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660