Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
४.८]
चतुर्थोन्मेष:
अत्र तपस्विगाढामिति विशेषणवक्रतया विविधधर्माचारपरायणतापससंकुलां तमसां पश्यन्नपि शब्दश्रवणमात्रात् शरं व्याकृष्य शरमोक्षमविकलान्तःकरणः कथमकुर्वतेति प्रकाश्यते ।
66
अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः" इत्यनेन न्यायेन परधाराधिरूढदुर्धरव्यसन रागान्धका रकवलितविवेकदृष्टयस्तथाविधा अशुद्धाध्वनि सञ्चरन्त इत्युपपत्तिरप्युपपादिता । उत्तरकथोपकारोऽप्येकदेशस्यास्त्येव । तथा हि
दिष्टान्तमाप्स्यति भवानपि पुत्रशोकादन्ते वयस्यमिवेति तमुक्तवन्तम् ॥ ३१ ॥
-
२४१
इति विशीर्णतापसवितीर्णशापस्य तापसं प्रति प्रतिवचनं कौसल्यापतेः तथाहि
शापोऽप्यदृष्टतनयाननपद्मशोभे
सानुग्रहो भगवता मयि पातितोऽयम् । कृष्यां दहन्नपि खल क्षितिमिन्धनेद्धः बीजप्ररोहजननीं दहनः करोति ॥ ३२ ॥
अत्र शाप इति एवंविधापचारप्राग्भारप्रभवो भवतु नाम । सानुग्रह इति अनुग्रहः पुनरयमनुपपन्न एवास्यामवस्थायाम् । भगवते - त्यनर्थदर्शनेन सहजदयालुना । यदि वा भगवता शापोऽपि इति शापानुग्रहयोर्दहनवारिणोरिवैककालमेकविषयवर्तित्वमसतोरपि भगवत् (स्वरूप) संपत्सामर्थ्यादेव संभाव्यते, अदृष्टतनयाननपद्मशोभे मयि एतस्मादेवानुग्रहादवश्यंभाविनः सुचिरकालाभिकाङ्क्षितस्य सुतावलम्बनतनोर्जीवितफलस्य विलोकनोत्कण्ठापारवश्यात् (सार्थक्यम् ) इत्यलमतिप्रसङ्गेन । अस्या एव प्रभेदान्तरमुन्मीलयति
16

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660