Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 625
________________ २४० वक्रोक्तिजीवितम् [४.८ इत्यादि । एतैर्हि विचित्रवाच्यवाचकौचित्यचारुभिर्वाक्यविशेषविविधव्यापारपारवश्यमतितरां प्रतीयते । यथा स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् । वनरति रतिवायांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥२८॥ अत्र वनरतिरिति विशेषणवक्रता वने स्थित्या विलासगृहकेलीपर्य) प्रेयसीं समेत्य मधुगोष्ठीप्रभृत्युपभोगप्रतीतिप्रत्याख्यातप्रतीति प्रतिपादयन्त्या प्रस्तुतरसावेश एव वितन्यते । त्रियामेति वचनवक्रतोल्लेखेन चिरतरसमयमन्ध (कारः) समुन्मील्यते । रूढिवक्रतामहिम्ना च निर्भरान्धकारनिवारितरुचिरव्यापारप्रकारान्तरसान्तरायकारित्वात् तत्प्रतिकलता प्रतिपाद्यते । अत एवातिवाहयांबभवेति क्रियावक्रत्ववैचित्र्येण दारुणदेहवेदनां शयनगत: अपगमयामास, परमपरिश्रमविधाने निद्रा रसदायिनीत्यभिननन्द । यथा च इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धरापतिम् । परिवृद्ध रागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥२९॥ अत्र जहारेति क्रियावक्रत्वविच्छित्त्या, मृगयाया करणीयेतरभावनासुविकलान्तःकरणत्वमङ्करितं महीभर्तुः । तथा अथ जातु रुरोर्गृहीतवर्मा विपिने पार्श्वचरैरलक्ष्यमाणः । श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदी तुरङ्गमेण ॥३०॥

Loading...

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660