Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
४.१०]
चतुर्थोन्मेषः इत्यन्तरश्लोकः] पुनरप्यस्याः प्रभेदान्तरमुद्भावयति
यत्राङ्गिरसनिष्यन्दनिकषः कोऽपि लक्ष्यते ।
पूर्वोत्तरैरसंपाद्यः साङ्कादेः कापि वक्रता ॥१०॥ . “साङ्कादेः कापि वक्रता” “अङ्कादेः” =अङ्कसर्गादे: प्रकरणस्य “सा कापि” =अलौकिकी “वक्रता”–वक्रभावो भवतीति संबन्धः । “यत्राङ्गिरसनिष्यन्दनिकषः कोऽपि लक्ष्यते” “यत्र”–यस्यां अङ्गी यः “रसः” प्राणरूपः, तस्य निष्यन्दः प्रवाहः तस्य, काञ्चनस्येव निकषः परीक्षोपलवद्विषयविशेष: “कोऽपि” अभूतनिर्माणनिरुपमो लक्ष्यते (निकष) योजने (काञ्चनस्य रेखो) दय रिव विशेषः । किं विशिष्ट: “पूर्वोत्तरैरसंपाद्यः”–प्रापरवृत्तिभिरकाद्यैः संपादयितुमशक्यः ।
इदमत्र तात्पर्यम् । प्रधानरससर्वस्वक्रीडानिकेतनं तत्किमपि प्रकरणं (यत्र) प्रकटतरं च वक्रताविच्छित्तिविद्योतते। यदीयलावण्यातिशयं मनाङ्मात्रमपि पूर्वाण्यपराणि वा प्रकरणान्तराणि नानुकर्तुं शक्रुवन्ति । यथा विक्रमोर्वश्यामुन्मत्ताङ्कःतत्र हि प्रस्तुतरसासाधारण (विभावानुभाव) माधुर्यसंपत्त्या विप्रलम्भशृङ्गारस्याङ्गिनः स कोऽपि (सहृदयहृदया) देः रसनिष्यन्दपरिस्पन्दः परिस्तीर्यते, यः न केवलं प्रकरणान्तरे प्रबन्धान्तरेऽप्यशक्यकामनीयककणिकानुकारः । तथा च तदुपक्रम एव-- राजा (ससंभ्रमम् ) - आ दुरात्मन्, तिष्ठ तिष्ठ ! क्व न खलु प्रियतमामादाय गच्छसि ? (विलोक्य) कथं शैलशिखरात्

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660