Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 631
________________ २४६ वक्रोक्तिजीवितम् [४.११ गगनमत्प्लत्य बाणैर्मामभिवर्षति ? (विभाव्य सबाष्पम्) कथं विप्रलब्धोऽस्मिनवजलधरः संनद्धोऽयं न दृप्तनिशाचर: सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥४१॥ अनेनोन्मीलितोन्माददशावैशसस्य राज्ञः, कवचितः शिञ्जितकोदण्डदण्डो दीदापतन् नक्तंचरोऽपि शक्यप्रतीकारो न त्वसौ नवाम्भोद इति, नाराचनिचयोऽपि न तथा मर्माणि कृन्तति यथायमासारधारानिकर इति । किं च नभसि वा भूयः सौदामिन्याः अन्वीक्षणदृष्टनष्टाया: क्षणान्तरे दर्शनमासाद्यते, तथाविधस्थैर्यासंभावितभमेरपि प्रियायाः तत्किमिदमिति चाभिप्रायो वाक्येन प्रतिपाद्यते । “तिष्ठेत्कोपवशादि"त्यादि, ‘पद्या'-मिति, 'तरङ्गेत्यादिकं (च) प्रागुदाहृतमस्माभिरनुसन्धेयम् । यथा वा किरातार्जुनीये बाहुयुद्धप्रकरणम्-तत्रापि कवचादिकायरक्षणाधुपकरणमन्तरेणापि सहजबाहुबलावलेपप्रकाशनप्रस्तावप्राप्तिप्रमोदमानमानसस्य निरुपमनियुद्धनिर्माणनिर्मर्यादनिवेद्यमान साहससाहाय्यस्य पाण्डुसूनोः स कोऽपि वीररसस्योत्कर्षः प्रकाशते । (तिष्ठतु तावत् सर्वमितरं सचेतसामित्यभिप्रायः)। परमेश्वरस्यापि केवलमानुषस्य बाहुबलादेवं दूरमुत्क्षिप्य वियत्यान्दोल्यमानस्य कविकल्पितचमत्कारान्तरकारणम् (स्पष्टम्) । एवमन्यदप्युदाहार्यम् । पुनरिमामेवान्यथा प्रथयति -- प्रधानवस्तुनिष्पत्त्यै वस्त्वन्तरविचित्रता । यत्रोल्लसति सोल्लेखा साऽपराप्यस्य वक्रता ॥११॥

Loading...

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660