Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 649
________________ कारिकासूचि ४० १०८ १६८ लावण्यादिगुणोज्ज्वला लोकप्रसिद्धसामान्य लोकोत्तरचमत्कार' लोकोत्तरतिरस्कार २२५ ६३ २१३ १७२ ७४ यत् किंचनापि वैचित्र्यं यत्र कारकसामान्य यत्र तत्साम्यमाश्रित्य यत्र तद्वदलङ्कारः पत्र दूरान्तरेऽन्यस्माद् यत्र नियन्त्रणोत्साह यत्र रूढेरसंभाव्य यत्र वक्तुः प्रमातुर्वा यत्र वाच्यतया निन्दा यत्र संत्रियते वस्तु यत्राङ्गिरसनिष्यन्द यत्रान्यथाभवत् सर्व यौकफलसंपत्ति यौकेनैव वाक्येन यथायोगिक्रियापदं यथा स रसवन्नाम यथासंख्यमलंकारः यदप्यनूतनोल्लेख यद्वाक्यान्तरवक्तव्यं यन्नातिकोमलच्छायं यन्मूला सरसोल्लेखा यमकं नाम कोऽप्यस्याः यस्मिन्नुत्प्रेक्षितं रूपं २५८ वाक्यन २०८ १६३ १५४ १८७ २२० २११ ११५ १७१ वक्रभावः प्रकरणे वक्ष्यमाणोक्तविषयाः वन्दे कवीन्द्रवकोन्दु वर्गान्त्ययोगिनः स्पर्शा वर्णच्छायानुसारेण वर्णनीयस्य विच्छित्तेः वर्णविन्यासवक्रत्वं वर्णविन्यासविच्छत्तिः वर्ण्यत्वमेषामथवा वस्तुसाम्यं समाश्रित्य वाक्यार्थान्तरविन्यासो वाग्वल्ल्याः पदपल्लवास्पद' वाच्यं सामर्थ्यलभ्यं च . वाच्यवाचकसामर्थ्या वाच्यवाचकसौभाग्य वाच्यवाचकवक्रोक्ति वाच्यस्य वक्रभावोऽन्यो वाच्योऽर्थो वाचकः शब्दः विचित्रो यत्र वक्रोक्ति विनिवर्तनमेकस्य विरोधो यो विरुद्धार्थ विवक्षितपरिस्पन्द विशिष्टं योज्यते लिङ्ग विशेषणस्य माहात्म्यात् om 9 २१५ mr m ० ४ २०५ रत्नरश्मिच्छटोत्सेकं रसादिद्योतनं यस्यां रसेन वर्तते तुल्यं रसोद्दीपनसामर्थ्य राजन्ति यत्रालंकारा १५४ १८० १३२ ९०

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660