Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 637
________________ २५२ वक्रोक्तिजीवितम् [४.१५ विचित्रसरण्या समागमाभ्युपायसंपादनमिति । एवमेतेषामनन्तोपायानां कथारसनिष्यन्दतत्पराणां परिपाटिः कामपि कामनीयकसंपदमुद्भावयति । यथा वा कुमारसंभवेपार्वत्याः प्रथमतारुण्यावतारवर्णनम्, शंकरशुश्रूषा, दुस्तरतारकपराभवपारावारोत्तारकारणमरविन्दसुतेरुपदेशः, कुसुमाकरसुहृदः कन्दर्पस्य पुरंदरोद्देशात् गौर्याः सौन्दर्यबलाद्विप्रहरतो हरविलोचनविचित्रभानुना भस्मीकरणं, दुःखावेशविवशाया रत्या विलापनम, विक्षतविकलमनसो मेनात्मजायास्तपश्चरणम्, आदतवृद्धा (चारया सह) मनसिजविषदनसंवादनिरूपणं, चित्रशिखण्डिभिः शिखरिनाथाभ्यर्थनम्, निरर्गलानुरागप्राग्भारपरिमष्टचेतसा (परमेश्वरेण) पाणिपीडनम्, इति प्रकरणानि पौर्वापर्यपर्यवसितसुन्दरसमावेशसंबन्धबन्धुराणि रामणीयकधारामधिरोहन्ति । एवमन्येष्वपि महाकविप्रबन्धेषु प्रकरणवैचित्र्यमेवमेव विवेचनीयम् । अस्यैव प्राधान्यमभिधातुं व्यतिरेकमाह___ “न त्वमार्गग्रहास्तवर्णकाङ्गः कथितम्”– न त्वङ्गानां विनिवेशनं वक्रतोल्लासभाग्भवति । किं भूतम् -- अमार्गग्रहग्रस्तवर्णकान्तरकथितम् । उत्तरोत्तरपरस्परान्वयलक्षणसंबन्धनिबन्धनम् एतद्वाक्यार्थतात्पर्यमिति वाक्यविचारलक्षणस्योपयोगः, प्रमाणेन प्रत्यक्षादिनैतत् उपपन्नमिति प्रमाणलक्षणस्योपयोगः । युक्तियुक्तत्वं नाम ग्रथनावेशकलितं भरतादिलक्षणयोजनाविलम्बितं, संध्यङ्गप्रभृतिप्रतिपादनाय कथानुपयुक्तर्वर्णकैराकीर्णम् । यथा वेणीसंहारे प्रतिमुखसन्ध्यङ्गभागिनि द्वितीयेऽङ्के भानुमत्याः स्वप्नवृत्तान्तश्रवणसमुत्पन्नदुर्विनयबुद्धेर्दुर्योधनस्य विविधविपक्षवलक्ष्ये तादृशि समरसंमर्दे समुद्वत्ते, शरशय्याशायिनि मन्दाकिनीनंदने, निहन्यमानेषु च कुमारसोदरसंबन्धिसुहृत्सु, तथाविध

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660