Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
४.२०-२१]
चतुर्थोन्मेष:
सातिरेकरसोत्सेककर्म निर्माणकर्मणः । प्रत्यूहदूरीकरणात् कान्तिं पुष्णाति नायकः ।। ५३॥
इत्यन्तरश्लोकः ।
भूयोऽपि भेदान्तरमस्यां संभावयति
17
प्रधानवस्तुसंबन्धतिरोधानविधायिना । कार्यान्तरान्तरायेण विच्छिन्नविरसा कथा ॥ २० ॥ तत्रैव तस्य निष्पत्तेर्निर्निबन्धरसोज्ज्वलाम् । प्रबन्धस्यानुबध्नाति नवां कामपि वक्रताम् ॥ २१ ॥
11
"L
“ प्रबन्धस्य ” – सर्गबन्धादेः, “ अनुबध्नाति " - द्रढयति । " नवाम् " - अपूर्वोल्लेखां, “कामपि " सहृदयानुभूयमानां न पुनरभिधा" वक्रतां गोचरचमत्कारां, - वक्रिमाणं । काऽसौ “ कार्यान्तरान्तरायेण विच्छिन्नविरसा कथा " कार्यान्तरान्तरायेण " - अन्य - कार्यकृतेन आधिकारिककथाप्रत्यहेन "विच्छिन्नविरसा " विच्छिन्ना चासौ विरसा च सा विच्छिद्यमान (रस) त्वात् अनावर्जनसंज्ञेत्यर्थः । किंभूतेन " प्रधानवस्तुसंबन्ध[तिरोधान] विधायिना”आधिकारिक फलसिद्ध्युपायनिरोधिना । कुतः " तत्रैव तस्य निष्पत्तेः " " तत्रैव" कार्यान्तरानुष्ठाने " तस्या "धिकारिकस्य “निष्पत्तेः " संसिद्धेः । तत एव " निर्निबन्धरसोज्ज्वलाम्”निरन्तरायतरङ्गिताङ्गिरसप्राग्भारभ्राजिष्णुम् ।
-
अयमस्य परमार्थः – या किलाधिकारिककथानिषेधिकार्यान्तरव्यवधानात् झगिति विघटमानाऽलब्धावकाशाऽपि विकाश्यमाना सा प्रस्तुतेतरव्यापारादेव प्रस्तुतवस्तुनिष्पन्नेन्दीवरसितरसनिर्भरा प्रबन्धस्य रामणीयकवक्रिमाणमादधाति ।
यथा शिशुपालवधे । स हि सर्गबन्धः ।
२५७.
ܘ ܗ
-

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660