Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
२४३
४.९]
चतुर्थोन्मेषः परित्राणपर्याकुलः कुमुदः कुमुद्वतीं स्वसारमाभरणेन समं करकमलालंकारिणा विदेहनन्दिनीनन्दनस्या (र्पयामास) । अत्र सूक्तानि कानिचिदुदाह्रियन्ते ।
अवैमि कार्यान्तरमानुषस्य विष्णो: सुताख्यामपरां तनुं त्वाम् । सोऽहं कथं नाथ तवाचरेयमाराधनीयस्य धृतेविघातम् ।। ३४ ।। कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन । ह्रदात्पतज्ज्योतिरिवान्तरिक्षाददत्त जैत्राभरणं त्वदीयम् ।। ३५ ।। तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन । भुज़ेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥ ३६॥ इमां स्वसारं च यवीयसी मे कुमुद्वतीं नार्हसि नानुमन्तुम् । आत्मापराधं नुदतों चिराय
शुश्रूषया पार्थिव पादयोस्ते ॥ ३७॥ एतेषु भुजङ्गराजवाक्येषु आद्ये 'विष्णो'रिति रूढिवक्रतया वक्तृप्रभावात् पर्यङ्कीभूय भुवनाधारेण अनन्तेन निषेव्यमाणस्य सकलाज्ञापालनसंपादने सज्जो भुजङ्गान्तरो भविष्यतीति प्रतिपाद्यते । 'स' इति संवृतिवक्रत्वेन यः सततमेव तव वास्तव्यविषयः स एवेत्यभिव्यज्यते। कथम् इति पदवक्रतया (त्वयि) भक्तिरिति विधेय

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660