Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 624
________________ ४.८] चतुर्थोन्मेषः २३९ शक्यप्रतिपादनोऽप्ययमर्थः पुनः परमार्थसरससरस्वतीसर्वस्वायमानप्रतिभाविधानकुशलेन कविना तादृश्या प्रकरणविच्छित्त्या विस्फारितश्चेतनचमत्कारकारणतामधितिष्ठति । ___ तथाहि – यद्यत्रानेकनक्तन्दिनानुबन्धिविविधमृगयाव्यापारपरवशीकृतान्तःकरणकवलितसकलतदितर (व्यापार) व्यावृत्त्यवसरप्रसरदभ्यासरससोदरात्मकमृगयानुरागगरिमात: प्राण्येतादृग्रूपो न प्रतिहन्येत, तदा सदाचारसंपादनचणे त्रिभुवनाभयदीक्षाधिकारिणि किरणमालिनः कुले तिलकायमानस्याखिलविद्यापारावारपारदश्वनः कीर्तिधनस्य धन्य(दशरथ)नाम्नो धरित्रीपतेः पवित्रितत्रिदिवाधिपार्धासनस्य तथाविधाकरणीयकरणं महर्षिणाप्युदाह्रियमाणमनुपपन्नप्रायमेव प्रतिभासेतापाततः । इदं च तत्रव सकलमुन्मीलितं मनागुदाह्रियते । व्याघ्रानभीरभिमुखोत्पतितान् गुहाभ्यः फुल्लासनानविटपानिव वायुरुग्णान् । शिक्षाविशेषलघुहस्ततया स धन्वी तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥२५ ।। अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्छिन्नमाल्यानकीर्णे रतिविगलितबन्धे केशहस्ते प्रियायाः ॥२६॥ लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरों व्यवधाय देहात् । आकर्णकृष्टमपि कामितया स धन्वी बाणं कृपामृदुमना: प्रतिसंजहार ॥२७॥

Loading...

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660