________________
४.८]
चतुर्थोन्मेषः
२३९ शक्यप्रतिपादनोऽप्ययमर्थः पुनः परमार्थसरससरस्वतीसर्वस्वायमानप्रतिभाविधानकुशलेन कविना तादृश्या प्रकरणविच्छित्त्या विस्फारितश्चेतनचमत्कारकारणतामधितिष्ठति । ___ तथाहि – यद्यत्रानेकनक्तन्दिनानुबन्धिविविधमृगयाव्यापारपरवशीकृतान्तःकरणकवलितसकलतदितर (व्यापार) व्यावृत्त्यवसरप्रसरदभ्यासरससोदरात्मकमृगयानुरागगरिमात: प्राण्येतादृग्रूपो न प्रतिहन्येत, तदा सदाचारसंपादनचणे त्रिभुवनाभयदीक्षाधिकारिणि किरणमालिनः कुले तिलकायमानस्याखिलविद्यापारावारपारदश्वनः कीर्तिधनस्य धन्य(दशरथ)नाम्नो धरित्रीपतेः पवित्रितत्रिदिवाधिपार्धासनस्य तथाविधाकरणीयकरणं महर्षिणाप्युदाह्रियमाणमनुपपन्नप्रायमेव प्रतिभासेतापाततः । इदं च तत्रव सकलमुन्मीलितं मनागुदाह्रियते ।
व्याघ्रानभीरभिमुखोत्पतितान् गुहाभ्यः फुल्लासनानविटपानिव वायुरुग्णान् । शिक्षाविशेषलघुहस्ततया स धन्वी तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥२५ ।। अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्छिन्नमाल्यानकीर्णे रतिविगलितबन्धे केशहस्ते प्रियायाः ॥२६॥ लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरों व्यवधाय देहात् । आकर्णकृष्टमपि कामितया स धन्वी बाणं कृपामृदुमना: प्रतिसंजहार ॥२७॥