SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ २३८ वक्रोक्तिजीवितम् द्यत इव प्राप्तामेव प्रद्योतराजपुत्रों (मन्वानस्य) राज्ञः प्रसादसमयसमुचितप्रकार (चिन्तनं काष्ठां)करुणस्यावतारयति। तत्रवाङ्के किं प्राणा न मया तवानुगमनं कर्तुं समुत्साहिता बद्धा किं न जटा न वा प्ररुदितं भ्रान्तं वने निर्जने । त्वत्संप्राप्तिविलोभनेन पुनरप्यनेन पापेन किं किं कृत्वा कुपिता यदद्य न वचस्त्वं मे ददासि प्रिये ॥२३॥ "इति रोदिति"इत्यन्तेन मनागन्मादमुद्राप्युन्मीलिता तमेव प्रोद्दीपयति । षष्ठेऽङ्के राजा हा देवि ! त्वत्संप्राप्तिविलोभनेन सचिवैः प्राणा मया धारिताः तन्मत्वाऽत्यजतः शरीरकमिदं मे नास्ति निःस्नेहता । आसन्नोऽवसरस्तदानुगमने जाता धृतिः किं त्वयं खेदो यच्छतधा गतं न हृदयं तद्वत्क्षणे दारुणे ॥२४॥ अत्र नैराश्येन राशीभतभरितरशोकावेगवेदनादह्यमानमानसप्रतीकारकारणं कालिन्दीनामनिम्नगासंगमनम् । तस्य प्रियानुगममपि वस्तु वाच्यविस्तरं प्रकरणाभरणायते । "प्रोच्यते कियत् "इत्युक्त्या विविधर्वा विलासः, कुतः कथोपकारकादिति कथायाः समाशङ्कितविच्छेदाया: प्ररोहयतीति (?) किमुक्तं भवति-स्वल्पोऽपि वाच्यविशेषः सविशेषविस्फारितः समुद्घाटितरसकवाटद्वारसरसोक्तिविसरविकासिन्या प्रकरणविच्छित्या वितन्यमानः कमपि वक्रिमाणमासादयति । यथा रघुवंशे मृगयाप्रकरणे अत्र हि तरङ्गिणीतीरलेखास्वाखेटवाटोद्यतेन प्रमाद्यता दशरथेन राज्ञा स्थविरान्धतपस्विबालवधो व्यधीयतेति एकवाक्य
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy