Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 622
________________ ४.८] चतुर्थोन्मेषः चक्षुर्यस्य तवाननादपगतं नाभूत्क्वचिन्निर्वृतं येनैषा सततं त्वदेकशयनं वक्षःस्थली कल्पिता । येोक्तासि विना त्वया बत जगच्छून्यं क्षणाज्जायते सोऽयं दम्भधृतव्रतः प्रियतमे कर्तुं किमप्युद्यतः ॥ २१ ॥ इति सखेदमास्ते । २३७ अत्र हि क्वचिदिति केलिक्लमापनोदननिमित्तं निकेतपृष्ठसंचारणीयासु लीलासु अप्रयत्नसुलभदर्शने तन मात्रोन्मीलितसंपातबिम्बलावण्यलेशशङ्कमानत्वदाननान्तेवासित्वे चन्द्रमसि दर्शितनिजवाक्योपारूढपदार्थत्वात् पर्यालोचनया ( करुणमेव ) प्रत्याययति । येनेति पर्यङ्कार्धश यनमपि प्रवासपदमिव परिहरतीति तदेव व्यनक्ति । क्षणादिति एतावन्तमपि कालं त्वया विरहितस्य जीवतः कियदौयं मम । ( एवं ) पुनः सकलोऽप्यलीक एवायं प्रेम aisa धार्यतामिति तथैव प्रतिपादयति । सोऽयमित्यादि प्रागेव व्याख्यातम् । एवमेतत्, अन्तरवाक्यकदम्बकाभिव्यक्तयाभिनवभङ्गया पूर्वस्मात्स्वादादास्वादान्तरसम्पदं कामपि करुणस्य कुरुते । पञ्चमेऽङ्के– राजा - (सविशेषोत्कण्ठं निश्वस्य ) भ्रूभङ्गं रुचिरे ललाटफलके तारं समारोपयेत् बाष्पाम्बुप्लुतपीतपत्ररचनां कुर्यात्कपोलस्थलीम् । व्यावृत्तैर्विनिबद्धचाटुमहिमामालोक्य लज्जानता तिष्ठेत् किं कृतकोपचार करुणैराश्वासयनां प्रियाम् ||२२|| अत्राधिगमप्रत्याशाऽसंभावितपद्मावतीपाणिपीडस्यानङ्कुरित मनोरथलेशस्यापि तत्कालकन्दलितौत्सुक्य परवशीकृतान्तःकरणवृत्तेरुन्मा

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660