Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
२३५
४.८]
चतुर्थोन्मेषः "बध्नाति”–नियन्त्रयति निबन्धयतीति यावत् । कां-“वक्रतोद्भेदभङ्गीम्"- गम्भीरवक्रभावाविर्भावितां शोभाम् । किंविशिष्टां-“उद्भाविताद्भताम्" = कन्दलितकुतूहलाम् । क: “एक एवाभिधेयात्मा"-तदेव वस्तुस्वरूपम् । किं क्रियमाण:“बध्यमानः" प्रस्तुतौचित्यचारुरचनामात्रस्पन्दमानः । कथं "पुनः पुनः”-वारं वारं। क्व-"प्रतिप्रकरणम्" =प्रकरणे प्रकरणे, स्थाने स्थाने इति यावत् । नन्वेवं पुनरुक्ततापात्रतां समासादयतीत्याह-“अन्यूननूतनोल्लेखरसालंकरणोज्ज्वल:" अविकलाभिनवोल्लासशृङ्गाररूपकादिपरिस्पन्दभ्राजिष्णुः । कीदृशः"प्रौढप्रतिभाभोगयोजितः" प्रगल्भतरप्रज्ञाप्रकारप्रकाशितः ।
अयमस्य परमार्थः-तदेवं सकलचन्द्रोदया (दि) प्रकरणप्रकारेषु वस्तु प्रस्तुतकथासंविधानकानुरोधात् मुहुर्मुहुरुपनिबध्यमानं यदि परिपूर्णपूर्व विरूपरसालंकाररामणीयकनिर्भरं भवति तदा कामपि रामणीयकमर्यादां वक्रतामवतारयति ।
यथा हर्षचरिते-अभिनवभङ्गीपरिग्रहप्रथितसौभाग्योपसंपत् (धरा) धर-विभावरीविराम (दि) रामणीयककी नकस्थानेषु चमत्कुरुते। तत एव च तदास्वादनीयम् । बहुत्वादत्र वर्णयितुमशक्यम् ।
यथा वा तापसवत्सराजे रसविलाससर्वस्वनिवासायमानत्वादुदाहरणम् करुणः प्रत्यङ्गमभिनवाभिरुक्तो भङ्गीभिरुद्भासते; यथा द्वितीयेऽङ्कःराजा-(सकरुणं पुरोऽवलोक्य) हा देवि पादपैरप्यपगतासि कुरवकतरुर्गाढाश्लेषं, मुखासवलालनां बकुलविटपी, रक्ताशोकस्तथा चरणाहतिम् ।

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660