Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 618
________________ २३३ ४.६] चतुर्थोन्मेषः दत्तवृत्तान्तेन कुलकलङ्कातङ्ककदर्यमानस्य सार्थवाहसागरदत्तस्य स्वतनयस्पर्श (समाहित) मान (सस्य) स्नुषाशीलशुद्धिमुन्मीलयत्तदुपकाराय कल्पते । तथा च सागरदत्तस्य वचनम् तदगुलीयं सुतनामचिह्न चरित्रशुद्धिं विशदीकरोति । ममापि सामान्यसमद्यतोऽन तापस्तु पापस्य भवेत्स शुद्धिः ।।१४।। अत्र भृत्य, किमिति त्वया प्रथममस्माकं (नोक्तमिति पृष्टस्य) कुवलयस्योत्तरं तदोपणिकमन्ते राम पणि यात त हिं एव्व पविसंति । दिग्धाच्छादितं च मए स अं एव पेख्खि छन्वाहनसंपदं पुतन वेदइस्सदि ।। १५ ।। तत एवावधार्यम् । यथोत्तररामचरिते__ पृथगर्भभरखेंदितदेहाया विदेहराजदुहितुविनोदाय दाशरथिना चिरंतनराजचरितचित्ररुचि दर्शयता निर्व्याजविजयविजृम्भमाणजृम्भकास्त्राण्युद्दिश्य “सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यति" इति यदभिहितं तत्पञ्चमाङ्के प्रवीरचर्याचतुरेण चन्द्रकेतुना क्षणं समरकेलिमाकाङ्क्षता तदन्तरायकलितकलकलाडम्बराणां वरूथिनीनां सहजजयोत्कण्ठाभ्राजिष्णोजर्जानकीनन्दनस्य जृम्भकास्त्रव्यापारेण कमप्युपकारमुत्पादयति । तथा च तत्र लवः-- "भवतु, कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत् सैन्यानि संस्तम्भयामि" सुमन्त्र:- तत्किमकस्मादुल्लोलाः सैन्ययोधा: प्राम्यन्ति ।

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660